Brahmatarkastava
Metadata
Bundle No.
RE30484
Type
Manuscrit
Subject
Stotra, Vyākhyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008826

Manuscript No.
RE30484a
Title Alternate Script
ब्रह्मतर्कस्तव
Subject Description
Language
Script
Commentary Alternate Script
ब्रह्मतत्र्कविवरण
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
22
Folio Range of Text
1a - 22b
Lines per Side
13 - 16
Folios in Bundle
24
Width
6.2 cm
Length
41.2 cm
Bundle No.
RE30484
Other Texts in Bundle
Miscellaneous Notes
Folios 1 - 22 of this bundle record brahmatarkastava with commentary and last two folios, which are numbered separately, record brahmatarkastava only
Manuscript Beginning
Fol - 1a, l - 1; atha brahmatarkastavasya nātivistāraṃ vivaraṇaṃ kriyate । tatra stotrapratipādya sakalārthapratijñāparo yamādyaślokaḥ। uccāvacairūpaniṣadvacanaprakāṇḍairunmilitaśrutigaṇairūpabrahmaṇaiśca yat sādaraṃ samuditaṃ yamināmupāsyaṃ tatbrahmaśaṃkarabhavāniti tarkayāmaḥ । 1 । praśastavācī prakāṇḍaśabdaḥ praśastānyupaniṣadvacanāni kāraṇavākyāni tāni hi brahmasādhāraṇalakṣaṇabhutakāraṇatvamukhena brahmasamarpayanti ।
Manuscript Ending
Fol - 22b, l - 6; grāhyastvamiti bhagavannirmito bhaktimātrāt । aṃghridvandve tava karuṇayā nirguṇopi tvadīye pūjāpuṣpapratarapadavimeṣapūṣātu nityaṃ । śivasya bhaktigrāhyatvaṃ bhāvagrāhyamaniddhākhyaṃ bhāvābhāvakaraṃ vibhumiti śvetāśvataropaniṣanmantreṇa kṛtakṛtyasya mama kiṃkrayatenanairbahirvābhyantare vātha mayā bhāvopi grāhyate । ityādiśivavacanaiśca prasiddhaṃ । iti brahmatarkastavavivaraṇaṃ samāptaṃ । viśvāvasvabhidhe varṣe kārttike māsi dhīmatā। śoṇādriṇā vilikhito brahmatarkastavo mahān। śrīsāṃbāya parabrahmaṇe namaḥ । śrīmahāgaṇādhipataye namaḥ । iti purāṇaṃ rāṇaṃ puṣpamiticchandogopaniṣaduktabhṛṃgāstairavalīḍhe teṣāṃ pratipādyatayā sevanīya ityarthaḥ athaivaṃktaṃ[athaivoktaṃ] stotra śivasya।
Catalog Entry Status
Complete
Key
manuscripts_008826
Reuse
License
Cite as
Brahmatarkastava,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387145
Commentary