Amaruśataka

Metadata

Bundle No.

RE30506

Type

Manuscrit

Subject

Kāvya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008893

Manuscript No.

RE30506c

Title Alternate Script

अमरुशतक

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

16

Folio Range of Text

62a - 77b

Lines per Side

6

Folios in Bundle

98+2=100

Width

4.1 cm

Length

46.5 cm

Bundle No.

RE30506

Miscellaneous Notes

For general information see RE 30506a. After this text folios 78 - 80 record verses which seem to be from different kāvyas

Manuscript Beginning

Fol - 62a, l - 1; jyākṛṣṭabaddhakaṭakāmukhapāṇipṛṣṭhapreṃkhannakhāṃśucayasaṃvalito mṛḍānyāḥ । tvāṃ pātumañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhratkaṭākṣaḥ । 1 ।

Manuscript Ending

Fol - 77a, l - 6; surapuṃgavapurandhriśātakuṃbhakucakuṃbhasthitāya hiraṇyagabhapuṇḍarīkākṣivṛṣabhadhvajākhaṇḍalavaśikṛtāya jalidhi[jaladhi]kanyātmajāya bhagavate namaḥ । śrīgurubhyo namaḥ । amarukaṃ saṃpūrṇam । māganmārgaṃ mṛgayati mṛge heti rāmeti rāme śokaṃ gata patigate lakṣmaṇe lakṣmaṇena । nītā nītā surasuravadhū hāralaṃkāralaṃkā sītā sītā tapati tapane rāvaṇe rāvaṇena । śrīgurubhyo namaḥ । śrīgurubhyo namaḥ । hariḥ oṃ kṛti śrīgurubhyo namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_008893

Reuse

License

Cite as

Amaruśataka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387212