Devīpratiṣṭhāvidhi

Metadata

Bundle No.

RE30561

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009043

Manuscript No.

RE30561e

Title Alternate Script

देवीप्रतिष्ठाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

42

Folio Range of Text

126a - 167a

Lines per Side

6

Folios in Bundle

197+4=201

Width

3.1 cm

Length

35 cm

Bundle No.

RE30561

Miscellaneous Notes

For general information see RE 30561a

Manuscript Beginning

Fol - 126a, l -1; devipratiṣṭhāvidhi (in margin) । pūrvoktavan maṇḍapaṃ nirmāyāmalaṃkṛtya[nirmāya alaṃkṛtya] sūryapūjāṃ kṛtvācamya sakalīkṛtyarghyaṃ saṃsādhya puṇyāhaṃ vācayitvā prokṣya sāmānyārghya jalena pūrvadvāramastreṇa saṃprokṣya kavacenāvakuṇṭhya

Manuscript Ending

Fol - 167a, l - 2; balimantrān visṛjya śrotravandanaṃ kṛtvā devisamīpaṃ gatvāṣṭapuṣpyābhyarcya bhagavatimāyābhagatratayepi bhagavati jñānato mohāt brahmāṃ dyā . śe kṛtaṃ mayā। karmapūrṇam apūrṇaṃ vā svaśaktyā paryagṛhyatāṃ । iti vijñāpya carubhuk mantrakāyassupyat । śubhamastu । vedavināyakāya namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_009043

Reuse

License

Cite as

Devīpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387372