Devīpratiṣṭhāvidhi
Metadata
Bundle No.
RE30561
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009043

Manuscript No.
RE30561e
Title Alternate Script
देवीप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
42
Folio Range of Text
126a - 167a
Lines per Side
6
Folios in Bundle
197+4=201
Width
3.1 cm
Length
35 cm
Bundle No.
RE30561
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 30561a
Manuscript Beginning
Fol - 126a, l -1; devipratiṣṭhāvidhi (in margin) । pūrvoktavan maṇḍapaṃ nirmāyāmalaṃkṛtya[nirmāya alaṃkṛtya] sūryapūjāṃ kṛtvācamya sakalīkṛtyarghyaṃ saṃsādhya puṇyāhaṃ vācayitvā prokṣya sāmānyārghya jalena pūrvadvāramastreṇa saṃprokṣya kavacenāvakuṇṭhya
Manuscript Ending
Fol - 167a, l - 2; balimantrān visṛjya śrotravandanaṃ kṛtvā devisamīpaṃ gatvāṣṭapuṣpyābhyarcya bhagavatimāyābhagatratayepi bhagavati jñānato mohāt brahmāṃ dyā . śe kṛtaṃ mayā। karmapūrṇam apūrṇaṃ vā svaśaktyā paryagṛhyatāṃ । iti vijñāpya carubhuk mantrakāyassupyat । śubhamastu । vedavināyakāya namaḥ ।
Catalog Entry Status
Complete
Key
manuscripts_009043
Reuse
License
Cite as
Devīpratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387372