Antyeṣṭividhi - [Kriyākramadyotikā]
Metadata
Bundle No.
RE30595
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009132

Manuscript No.
RE30595
Title Alternate Script
अन्त्येष्टिविधि - [क्रियाक्रमद्योतिका]
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
41
Folio Range of Text
80a - 120a
Lines per Side
10 - 11
Folios in Bundle
41
Width
3.7 cm
Length
35.3 cm
Bundle No.
RE30595
Miscellaneous Notes
In pagination the numbering starts from 80. This text records cūrṇotsavavidhi before commencement of the antyeṣṭividhi, on folio 81, and towards the end folios 118b - 120a records text pertaining to donation of various things viz. go, tila, hiraṇya etc. The beginning portion of the text: antyeṣṭividhi is same as antyeṣṭividhi in the kriyākramadyotikā of Aghorasiva; but the whole text is not exactly the same as kriyākramadyotika of Aghorasiva
Manuscript Beginning
Fol - 80a, l -1; śrīgurubhyo namaḥ । avasthāsamaye ācamya sakalīkṛtya śiṣyasya bhasmalepanaṃ kṛtvā śivandarśayitvāṣṭapuṣpeṇa pūjitaṃ tasya dakṣiṇaśrotre pañcākṣareṇa vāṣṭākṣareṇa vā saṃhitāmantreṇa vā upadeśya mṛdādinā snāpayitvā śaṃvyālaṃkārairalaṃkṛtyāṃguṣṭabandhanaṃ kṛtvā gomayālepanaṃ vidhāyācaturhastapramāṇaṃ tanmadhye saptadhānyairvediṃ kṛtvā
Manuscript Ending
Fol - 120a, l - 6; dipa[dīpa]staṃbhaṃ । andhakāravināśāya śuddhakāṃsyādinirmitaṃ dīpapātraṃ pradāsyāmi prītirastvagnisūryayoḥ । vibhutipai । sadāśivamayaṃ bhasmaṃ trailokyaṃ janmapāvanaṃ sarveśvairyapradātāraṃ śivaprītikaraṃ mama । rudrākṣadānaṃ । rudrākṣo rudranetraṃ syāt puṇyanetrādhidevatā rudraprītipradāsyāmi sa rudra priyatāṃ mama ।
Catalog Entry Status
Complete
Key
manuscripts_009132
Reuse
License
Cite as
Antyeṣṭividhi - [Kriyākramadyotikā],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387461