Antyeṣṭividhi - [Kriyākramadyotikā]

Metadata

Bundle No.

RE30595

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009132

Manuscript No.

RE30595

Title Alternate Script

अन्त्येष्टिविधि - [क्रियाक्रमद्योतिका]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

41

Folio Range of Text

80a - 120a

Lines per Side

10 - 11

Folios in Bundle

41

Width

3.7 cm

Length

35.3 cm

Bundle No.

RE30595

Miscellaneous Notes

In pagination the numbering starts from 80. This text records cūrṇotsavavidhi before commencement of the antyeṣṭividhi, on folio 81, and towards the end folios 118b - 120a records text pertaining to donation of various things viz. go, tila, hiraṇya etc. The beginning portion of the text: antyeṣṭividhi is same as antyeṣṭividhi in the kriyākramadyotikā of Aghorasiva; but the whole text is not exactly the same as kriyākramadyotika of Aghorasiva

Manuscript Beginning

Fol - 80a, l -1; śrīgurubhyo namaḥ । avasthāsamaye ācamya sakalīkṛtya śiṣyasya bhasmalepanaṃ kṛtvā śivandarśayitvāṣṭapuṣpeṇa pūjitaṃ tasya dakṣiṇaśrotre pañcākṣareṇa vāṣṭākṣareṇa vā saṃhitāmantreṇa vā upadeśya mṛdādinā snāpayitvā śaṃvyālaṃkārairalaṃkṛtyāṃguṣṭabandhanaṃ kṛtvā gomayālepanaṃ vidhāyācaturhastapramāṇaṃ tanmadhye saptadhānyairvediṃ kṛtvā

Manuscript Ending

Fol - 120a, l - 6; dipa[dīpa]staṃbhaṃ । andhakāravināśāya śuddhakāṃsyādinirmitaṃ dīpapātraṃ pradāsyāmi prītirastvagnisūryayoḥ । vibhutipai । sadāśivamayaṃ bhasmaṃ trailokyaṃ janmapāvanaṃ sarveśvairyapradātāraṃ śivaprītikaraṃ mama । rudrākṣadānaṃ । rudrākṣo rudranetraṃ syāt puṇyanetrādhidevatā rudraprītipradāsyāmi sa rudra priyatāṃ mama ।

Catalog Entry Status

Complete

Key

manuscripts_009132

Reuse

License

Cite as

Antyeṣṭividhi - [Kriyākramadyotikā], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387461