Prāyaścittavidhi

Metadata

Bundle No.

RE30597

Type

Manuscrit

Subject

Smṛti, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009134

Manuscript No.

RE30597a

Title Alternate Script

प्रायश्चित्तविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

13

Folio Range of Text

1a - 13a

Lines per Side

7 - 8

Folios in Bundle

78+1=79

Width

3.8 cm

Length

27 cm

Bundle No.

RE30597

Other Texts in Bundle

Miscellaneous Notes

There is an extra folio at the beginning of this bundle which records a title: prāyaścittavidhi. In fact, this text records sarvaprāyaścittavidhi, which ends on the recto of fol.10; fol.11 records prāyaścitta pertaining to sumaṃgalistrī; and folios 13a - 14a record prāyaścitta pertaining to vidhavāstrī, which ends on fol.13a, line-1; a passage after this line seems to be pertaining to aparaprayoga

Manuscript Beginning

Fol - 1a, l - 1; sarvaprāyaścittaṃ। ādau anujñā namassase + svikṛtya aśvinikṣatre meṣarāśau jātasya ma . Sadāśivanāmadheyasya mama janmābhyāsājjanmaprabhṛti etakṣaṇaparyantaṃ bālyayauvanakaumāravardha[vārdha]kyeṣu jāgrasvapnasuṣiptyavasthāsu mano vākkāyakarmendriyavyāpāraissaṃbhāvitānāṃ pāpānāṃ sadyaḥ apanodanārthaṃ pariṣadupadiṣṭaprakāreṇa mahāprāyaścittaṃ kartuṃ yogyatāsiddhirastviti bhavatvityanugṛhāṇā ।

Manuscript Ending

Fol - 13a, l - 5; asmai brāhmaṇāya yajuśśākhādhyāyine sāṃbaśivaśarmaṇe pratīgṛhītre ahaṃ yajuśśākhādhyāyinaḥ īśvaraśarmaṇaḥ mama pituḥ sukhotkramaṇasiddhidvārā śāśvataśivalokāvāptyarthaṃ sāṃbaśivaprītiṃ kāmayamānastubhyamahaṃ saṃpradade । na mama । devasya tvā + bhyāṃ pratigṛhṇāmi । anena utkrāntigodānena bhagavān sarvātmakaḥ yajamānasya pituḥ sukhotkramaṇasiddhidvārā śāśvataśivalokāvāptirastu ।

Catalog Entry Status

Complete

Key

manuscripts_009134

Reuse

License

Cite as

Prāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387463