Prāyaścittavidhi
Metadata
Bundle No.
RE30597
Type
Manuscrit
Subject
Smṛti, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009134

Manuscript No.
RE30597a
Title Alternate Script
प्रायश्चित्तविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
13
Folio Range of Text
1a - 13a
Lines per Side
7 - 8
Folios in Bundle
78+1=79
Width
3.8 cm
Length
27 cm
Bundle No.
RE30597
Other Texts in Bundle
Miscellaneous Notes
There is an extra folio at the beginning of this bundle which records a title: prāyaścittavidhi. In fact, this text records sarvaprāyaścittavidhi, which ends on the recto of fol.10; fol.11 records prāyaścitta pertaining to sumaṃgalistrī; and folios 13a - 14a record prāyaścitta pertaining to vidhavāstrī, which ends on fol.13a, line-1; a passage after this line seems to be pertaining to aparaprayoga
Manuscript Beginning
Fol - 1a, l - 1; sarvaprāyaścittaṃ। ādau anujñā namassase + svikṛtya aśvinikṣatre meṣarāśau jātasya ma . Sadāśivanāmadheyasya mama janmābhyāsājjanmaprabhṛti etakṣaṇaparyantaṃ bālyayauvanakaumāravardha[vārdha]kyeṣu jāgrasvapnasuṣiptyavasthāsu mano vākkāyakarmendriyavyāpāraissaṃbhāvitānāṃ pāpānāṃ sadyaḥ apanodanārthaṃ pariṣadupadiṣṭaprakāreṇa mahāprāyaścittaṃ kartuṃ yogyatāsiddhirastviti bhavatvityanugṛhāṇā ।
Manuscript Ending
Fol - 13a, l - 5; asmai brāhmaṇāya yajuśśākhādhyāyine sāṃbaśivaśarmaṇe pratīgṛhītre ahaṃ yajuśśākhādhyāyinaḥ īśvaraśarmaṇaḥ mama pituḥ sukhotkramaṇasiddhidvārā śāśvataśivalokāvāptyarthaṃ sāṃbaśivaprītiṃ kāmayamānastubhyamahaṃ saṃpradade । na mama । devasya tvā + bhyāṃ pratigṛhṇāmi । anena utkrāntigodānena bhagavān sarvātmakaḥ yajamānasya pituḥ sukhotkramaṇasiddhidvārā śāśvataśivalokāvāptirastu ।
Catalog Entry Status
Complete
Key
manuscripts_009134
Reuse
License
Cite as
Prāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387463