Ṣaṣṭipūrtiśānti - Bodhāyanokta

Metadata

Bundle No.

RE30641

Type

Manuscrit

Subject

Smṛti, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009227

Manuscript No.

RE30641

Title Alternate Script

षष्टिपूर्तिशान्ति - बोधायनोक्त

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

1a - 7b

Lines per Side

11 - 19

Folios in Bundle

10

Width

6.4 cm

Length

25 cm

Bundle No.

RE30641

Miscellaneous Notes

After this text, folios 8 - 9 record a fragment of the text śrīmadbhagavadgītā and fol. 10, which is broken, records a fragment of samayāntyeṣṭi

Manuscript Beginning

Fol - 1a, l -1; śivamaya bodhāyanokta ṣaṣṭipūrtiśānti (in margin) । manuṣyāṇāmāyurabhivṛddhyarthaṃ viṃśatyuttaraśatāyurmadhye ṣaṣṭivarṣe janmamāse janmapakṣe janmanakṣatre tithivāre yogakaraṇe lange ca tadālābhe[tadalābhe] akhaṇḍanakṣatre vā śānti vittānusāreṇa tadā kuryādyathā vidhi ।

Manuscript Ending

Fol - 7b, l - 9; karañcāśu । rajitaṃ pāpā nāśanaṃ । sarvabhūtaprīyakaram ataśśāntiṃ prayaccha me । rasānāmagrajaṃ śreṣṭhaṃ lavaṇaṃ balavardhanaṃ । tasmādasya pradānena ataśśāntiṃ prayaccha me । iti ṣaṣṭipūrtiśāntisamāptaḥ । iti maratakavalymṃbāsameta mārgasahāyasvāmine namaḥ । iti gurubhyo namaḥ । śubhamastu ।

Catalog Entry Status

Complete

Key

manuscripts_009227

Reuse

License

Cite as

Ṣaṣṭipūrtiśānti - Bodhāyanokta, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387556