Ṣaṣṭipūrtiśānti - Bodhāyanokta
Metadata
Bundle No.
RE30641
Type
Manuscrit
Subject
Smṛti, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009227

Manuscript No.
RE30641
Title Alternate Script
षष्टिपूर्तिशान्ति - बोधायनोक्त
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
7
Folio Range of Text
1a - 7b
Lines per Side
11 - 19
Folios in Bundle
10
Width
6.4 cm
Length
25 cm
Bundle No.
RE30641
Miscellaneous Notes
After this text, folios 8 - 9 record a fragment of the text śrīmadbhagavadgītā and fol. 10, which is broken, records a fragment of samayāntyeṣṭi
Manuscript Beginning
Fol - 1a, l -1; śivamaya bodhāyanokta ṣaṣṭipūrtiśānti (in margin) । manuṣyāṇāmāyurabhivṛddhyarthaṃ viṃśatyuttaraśatāyurmadhye ṣaṣṭivarṣe janmamāse janmapakṣe janmanakṣatre tithivāre yogakaraṇe lange ca tadālābhe[tadalābhe] akhaṇḍanakṣatre vā śānti vittānusāreṇa tadā kuryādyathā vidhi ।
Manuscript Ending
Fol - 7b, l - 9; karañcāśu । rajitaṃ pāpā nāśanaṃ । sarvabhūtaprīyakaram ataśśāntiṃ prayaccha me । rasānāmagrajaṃ śreṣṭhaṃ lavaṇaṃ balavardhanaṃ । tasmādasya pradānena ataśśāntiṃ prayaccha me । iti ṣaṣṭipūrtiśāntisamāptaḥ । iti maratakavalymṃbāsameta mārgasahāyasvāmine namaḥ । iti gurubhyo namaḥ । śubhamastu ।
Catalog Entry Status
Complete
Key
manuscripts_009227
Reuse
License
Cite as
Ṣaṣṭipūrtiśānti - Bodhāyanokta,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387556