Punaḥ Pālāśavidhi

Metadata

Bundle No.

RE30656

Type

Manuscrit

Subject

Smṛti, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009285

Manuscript No.

RE30656i

Title Alternate Script

पुनः पालाशविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

5

Folio Range of Text

145a - 149b

Lines per Side

7 - 8

Folios in Bundle

161

Width

3.1 cm

Length

20.1 cm

Bundle No.

RE30656

Miscellaneous Notes

This text records punaḥ pālāśavidhi, which is to be performed in two different occasions viz. deśāntaragatapitṛmaraṇaśṛtvā and deśāntaramṛtaviṣayapitṛmaraṇaṃ śṛtvā ।

Manuscript Beginning

Fol - 145a, l - 1; tatroktaṃ prokṣi to yajamāne caturviṃśativarṣāṇi paripālyāgnihotraṃ saṃskuryāt । yadyaśrutasyāt iti vipre deśāntarasthe sati yatrakutrāpi vartata iti vārtāśravaṇamapi dṛṣṭamapi na jñāyate । tadā caturviṃśativarṣānantaraṃ । agnihotreṇa vā aupāsanena vā parṇamayena saṃskuryāt ।

Manuscript Ending

Fol - 149b, l - 1; sūtikodakyaṃ ca vakṣyamāṇaprakāreṇa prāyaścittaṃ kuryāt । anantaraṃ pitṛmethādinā[pitṛmedhādinā] dahet । punardahanamantraḥ । asmā tvamadhijātosyayaṃ tvadadhijāyatāṃ । agnaye vaiśvānarāya suvargāya lokāya svāhā ।

Catalog Entry Status

Complete

Key

manuscripts_009285

Reuse

License

Cite as

Punaḥ Pālāśavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387614