Punaḥ Pālāśavidhi
Metadata
Bundle No.
RE30656
Type
Manuscrit
Subject
Smṛti, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009285

Manuscript No.
RE30656i
Title Alternate Script
पुनः पालाशविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
5
Folio Range of Text
145a - 149b
Lines per Side
7 - 8
Folios in Bundle
161
Width
3.1 cm
Length
20.1 cm
Bundle No.
RE30656
Other Texts in Bundle
Miscellaneous Notes
This text records punaḥ pālāśavidhi, which is to be performed in two different occasions viz. deśāntaragatapitṛmaraṇaśṛtvā and deśāntaramṛtaviṣayapitṛmaraṇaṃ śṛtvā ।
Manuscript Beginning
Fol - 145a, l - 1; tatroktaṃ prokṣi to yajamāne caturviṃśativarṣāṇi paripālyāgnihotraṃ saṃskuryāt । yadyaśrutasyāt iti vipre deśāntarasthe sati yatrakutrāpi vartata iti vārtāśravaṇamapi dṛṣṭamapi na jñāyate । tadā caturviṃśativarṣānantaraṃ । agnihotreṇa vā aupāsanena vā parṇamayena saṃskuryāt ।
Manuscript Ending
Fol - 149b, l - 1; sūtikodakyaṃ ca vakṣyamāṇaprakāreṇa prāyaścittaṃ kuryāt । anantaraṃ pitṛmethādinā[pitṛmedhādinā] dahet । punardahanamantraḥ । asmā tvamadhijātosyayaṃ tvadadhijāyatāṃ । agnaye vaiśvānarāya suvargāya lokāya svāhā ।
Catalog Entry Status
Complete
Key
manuscripts_009285
Reuse
License
Cite as
Punaḥ Pālāśavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387614