Śiśupālavadhavyākhyā
Metadata
Bundle No.
RE30693
Type
Manuscrit
Subject
Kāvya
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009370

Manuscript No.
RE30693
Title Alternate Script
शिशुपालवधव्याख्या
Subject Description
Language
Script
Commentary Alternate Script
सर्वङ्कषा
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
119
Folio Range of Text
1a - 119a
No. of Divisions in Text
6
Range of Divisions in Text
3-5,7,8,10
Title of Divisions in Text
sarga
Lines per Side
7
Folios in Bundle
119
Width
3.3 cm
Length
39.6 cm
Bundle No.
RE30693
Text Contents
1.Folio 1a - 18b.(tṛtīya).
2.Folio 18b - 35b.(caturtha).
3.Folio 36a - 54b.(pañcama).
4.Folio 55a - 71b.(saptama).
5.Folio 72a - 98a.(aṣṭama).
6.Folio 99a - 119a.(daśama).
See more
Manuscript Beginning
Fol - 1a, l - 1; tritīyasargaḥ । vyākhyānaṃ । kauvereti - atha uddhavavākyaśravaṇānantaram । apetayuddhaḥ - abhiniveśa āgraho yasya saḥ - śāntakrodha ityarthaḥ । ataeva - saumyaḥ prasannaḥ ata eva kauveryādiśobhāga uttarāyaṇamityarthaḥ । dhiyāḥ puṃvatiti puṃvat bhāvaḥ ।
Manuscript Ending
Fol - 119a, l - 1; iti padavākyapramāṇapārāvāraśrīmahopādhyāyakolacelamallināthasūriviracitāyāṃ sarvaṃkakṣākhyāyāṃ mākha[māgha]vyākhyāyān daśamassargaḥ । śubhamastu । śrīyogāṃbāsameta pālīśvarāya namaḥ । śrīkavāṭagaṇapataye namaḥ । śrīaruṇācaleśvarāya namaḥ । raudrināma saṃvatsare dakṣiṇāyane śaradṛtau āśvījamase kṛṣṇapakṣe caturdaśyāṃ bhṛguvāsare hastānakṣatre evaṃ rūpanarakacaturdaśāṃ mākhe[māghe] daśamassargavyākhyānaṃ saṃpūrṇam । aruṇācalasvahastalikhitaṃ cinnayagurupostakam । śrīvāgdevīsahāyam । śrīdakṣiṇāmūrtigurave namaḥ । śivāya namaḥ । śubhamastu । śrīrastu śrī śrī śrī ।
Catalog Entry Status
Complete
Key
manuscripts_009370
Reuse
License
Cite as
Śiśupālavadhavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387699
Commentary