Subrahmaṇyakavaca

Metadata

Bundle No.

RE30707

Type

Manuscrit

Subject

Stotra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009404

Manuscript No.

RE30707d

Title Alternate Script

सुब्रह्मण्यकवच

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

1

Folio Range of Text

7a - 7b

Lines per Side

12

Folios in Bundle

56

Width

5 cm

Length

24.6 cm

Bundle No.

RE30707

Manuscript Beginning

Fol - 6a, l - 1; asmat gurubhyo namaḥ । asya śrīsubrahmaṇyakavacasto[tra]mahāmantrasya brahmā ṛṣiḥ anuṣṭup chandaḥ śrīsubraṇyo[subrahmaṇya]devatā sauṃ bījaṃ hrīṃ śaktiḥ śrīṃ kīlakaṃ śrīsubrahmaṇyaprasādasidhyarthe jape viniyogaḥ ।

Manuscript Ending

Fol - 7b, l - 4; yatra yatra japet tattu nityaṃ sannihito guhaḥ । pūjāpratiṣṭhākāle tu japakālet[japakāle] paṭhedidam । teṣāmeva . Laṃ prāpya mahāpātakanāśanaṃ । yaḥ paṭhet śṛṇuyāt bhaktyāt [bhaktyā] nityaṃ devasya sannidhau । sarvān kāmān niha[iha] prāpya syonte skapuraṃ[skandapuraṃ] vrajet । iti śrīsubrahmaṇyakavacaṃ sampūrṇam। hariḥ oṃ । śubhamastu । śrīsubrahmaṇyāya namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_009404

Reuse

License

Cite as

Subrahmaṇyakavaca, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387733