Subrahmaṇyakavaca
Metadata
Bundle No.
RE30707
Type
Manuscrit
Subject
Stotra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009404

Manuscript No.
RE30707d
Title Alternate Script
सुब्रह्मण्यकवच
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
1
Folio Range of Text
7a - 7b
Lines per Side
12
Folios in Bundle
56
Width
5 cm
Length
24.6 cm
Bundle No.
RE30707
Other Texts in Bundle
Manuscript Beginning
Fol - 6a, l - 1; asmat gurubhyo namaḥ । asya śrīsubrahmaṇyakavacasto[tra]mahāmantrasya brahmā ṛṣiḥ anuṣṭup chandaḥ śrīsubraṇyo[subrahmaṇya]devatā sauṃ bījaṃ hrīṃ śaktiḥ śrīṃ kīlakaṃ śrīsubrahmaṇyaprasādasidhyarthe jape viniyogaḥ ।
Manuscript Ending
Fol - 7b, l - 4; yatra yatra japet tattu nityaṃ sannihito guhaḥ । pūjāpratiṣṭhākāle tu japakālet[japakāle] paṭhedidam । teṣāmeva . Laṃ prāpya mahāpātakanāśanaṃ । yaḥ paṭhet śṛṇuyāt bhaktyāt [bhaktyā] nityaṃ devasya sannidhau । sarvān kāmān niha[iha] prāpya syonte skapuraṃ[skandapuraṃ] vrajet । iti śrīsubrahmaṇyakavacaṃ sampūrṇam। hariḥ oṃ । śubhamastu । śrīsubrahmaṇyāya namaḥ ।
Catalog Entry Status
Complete
Key
manuscripts_009404
Reuse
License
Cite as
Subrahmaṇyakavaca,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387733