Utsavavidhi - Dhvajārohaṇa

Metadata

Bundle No.

RE30719

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009427

Manuscript No.

RE30719

Title Alternate Script

उत्सवविधि - ध्वजारोहण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

46

Folio Range of Text

1a - 46b

Lines per Side

6 - 7

Folios in Bundle

46

Width

3.2 cm

Length

34.7 cm

Bundle No.

RE30719

Miscellaneous Notes

The colophon on fol. 41 records: ṅandananāmasaṃvatsaraṃ vaiśākhamāsaṃ 27 śuklapakṣaṃ trayodaśi bhaumavāsaraṃ svātī nakṣatraṃ inda śubhadinattil śrīkarapuraṃ nāgasāmigurukkal dhvajārohaṇapustakaṃ likhitaṃ samāptamāsīt ।

Manuscript Beginning

Fol - 1a, l - 1; śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇañcaturbhujaṃ prasannavadanandhyāyet sarvavighnopaśāntaye। vande śaṃkaranandanaṃ suraguruṃ vande jagatkāraṇaṃ vande sihmasurāntakaṃ gajamukhaṃ vandeṃbikānandanam । vande brahmarudravinutaṃ vande trilokastutam । vande bhaktavarapradānanipuṇaṃ vande gaṇānāṃ patim ।

Manuscript Ending

Fol - 46b, l - 3; gajaturagapadāticaturaṃgasainyanānādeśavyāpāradhanalābhasamṛddhiḥ bhūyāditi bhavanto + ntu । caturthajātīnāṃ samastasasyābhivṛddhiḥ brāhmaṇāditrivarṇaśuśrūṣābuddhiśca bhūyāditi bhavanto + ntu । rājā dhārmiko vijayī bhavatu । sarve janāssukhino bhavantu । samastasanmaṃgalāni santu ।

Catalog Entry Status

Complete

Key

manuscripts_009427

Reuse

License

Cite as

Utsavavidhi - Dhvajārohaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387756