Aśvatthapūjā / Amāvāsyāsomavāravratakalpa - Bhaviṣyottarapurāṇa

Metadata

Bundle No.

RE30728

Type

Manuscrit

Subject

Purāṇa, Vrata

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009449

Manuscript No.

RE30728a

Title Alternate Script

अश्वत्थपूजा / अमावास्यासोमवारव्रतकल्प - भविष्योत्तरपुराण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

15

Folio Range of Text

1a - 15b

Lines per Side

5 - 6

Folios in Bundle

63+1=64

Width

3.4 cm

Length

37 cm

Bundle No.

RE30728

Miscellaneous Notes

There is an extra folio at the beginning which records a title: " kedāravrataṃ". This text has been scribed in two parts viz. aśvatthasaṅkalpa and aśvatthamāhātmya

Manuscript Beginning

Fol - 1a, l - 1; śubhatithau mama ihajanmani purvajanmani janmajanmāntareṣu bālyayauvanakaumāravārdhakyeṣu jāgrasvapnasuṣuptyāvasthāsu kāyikavācikamānasikavṛttiṣu rahasyaprakāśe ca kāmakrodhalobhamohamadamātsaryaiḥ jñānatojñānataśca kṛtānāṃ pāpānāṃ nivṛttaye

Manuscript Ending

Fol - 15a, l - 1; iti bhaviṣyottarapurāṇe amāvāsyāsomavāravratakalpaṃ sampūrṇam । śubhamastu । kṛṣṇāya namaḥ । mama ācaritakalpoktasampūrṇa sakalaphalāvāptyarthaṃ aśvatthanārāyaṇadevatāprityarthaṃ amāvāsyāsomavāravratodyāpanakarmakariṣye । tadaṃgamācāryaṃ sādhakaṛtviyaraṇaṃ kariṣyāmi । amāvasya[amāvāsyā]somavāravratodyāpanakarmaṇi + kalaśārādhanaṃ madarthaṃ bhavantaḥ kurvantu । amāvāsyāsomavāravratodyāpanakarmaṇisādhakatvaṃ tvāṃ vṛṇimake । śubhamastu ।

Catalog Entry Status

Complete

Key

manuscripts_009449

Reuse

License

Cite as

Aśvatthapūjā / Amāvāsyāsomavāravratakalpa - Bhaviṣyottarapurāṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387788