Devīpratiṣṭhāvidhi
Metadata
Bundle No.
RE30743
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
subbaraaya
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009477

Manuscript No.
RE30743b
Title Alternate Script
देवीप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
Subbarāya
Place of Scribe
kuttalii
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
35
Folio Range of Text
117a - 151a
Lines per Side
8
Folios in Bundle
156+1=157
Width
3.8 cm
Length
34 cm
Bundle No.
RE30743
Other Texts in Bundle
Miscellaneous Notes
For genral information see RE 30743a. There is colophon on fol.146b which reads: "kāmikākhye mahātantre pratiṣṭhā yajanaṃ smṛtam । likhitaṃ tadvidhānena jñātvā yajanam ācaret । bhagnapṛṣṭhakaṭigrīvā stabdhabāhuradho mukhaḥ । kaṣṭena likhitaṃ granthaṃ yatnena paripālayet । yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā । abaddhaṃ vā subaddhaṃ vā mama doṣo na vidhyate। karakṛtam aparādhaṃ kṣantumarhanti santaḥ । ekamākandanāthāṃghriṃ pūjakena dvijanmanā sāmināthasya putreṇa likhitaṃ pustakaṃ śubham ।
Manuscript Beginning
Fol - 117a, l - 1; pūrvoktavan maṇḍapaṃ nirmāya alaṃkṛtya puṇyāhaṃ vācayitvā prokṣya pūrvavat sūryapūjāṃ kṛtvācamya sakalīkṛtya sāmānyārghyaṃ saṃsādhya sāmānyārghyajalena pūrvadvāramastreṇa saṃprokṣya kavacena avakuṇṭhya toraṇamadhye oṃ hāṃ śāntitoraṇāsanāya namaḥ ।
Manuscript Ending
Fol - 151a, l - 6; vahnyasta kalpitaṃ vahnistha nivedanārthaṃ hutvāntarbaliṃ kṛtvā bahirbalividhānārthaṃ śeṣaṃ pātrāntare saṃrakṣya ātmabhāgaṃ sva . Tvik prāśanārthaṃ sthālyāmeva saṃrakṣya pūrṇāndatvā prāyaścittārthaṃ hutvā agniṃ nirūdhya bhūrādhibhir hutvā bahirbaliṃ vidhāya pādaprakṣyālanādidhāraṇaṃ kṛtvā śrotravandanādikaṃ kṛtvā devīṃ vijñyāpya ।
Catalog Entry Status
Complete
Key
manuscripts_009477
Reuse
License
Cite as
Devīpratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387816