Devīpratiṣṭhāvidhi

Metadata

Bundle No.

RE30743

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

subbaraaya

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009477

Manuscript No.

RE30743b

Title Alternate Script

देवीप्रतिष्ठाविधि

Subject Description

Language

Script

Scribe

Subbarāya

Place of Scribe

kuttalii

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

35

Folio Range of Text

117a - 151a

Lines per Side

8

Folios in Bundle

156+1=157

Width

3.8 cm

Length

34 cm

Bundle No.

RE30743

Miscellaneous Notes

For genral information see RE 30743a. There is colophon on fol.146b which reads: "kāmikākhye mahātantre pratiṣṭhā yajanaṃ smṛtam । likhitaṃ tadvidhānena jñātvā yajanam ācaret । bhagnapṛṣṭhakaṭigrīvā stabdhabāhuradho mukhaḥ । kaṣṭena likhitaṃ granthaṃ yatnena paripālayet । yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā । abaddhaṃ vā subaddhaṃ vā mama doṣo na vidhyate। karakṛtam aparādhaṃ kṣantumarhanti santaḥ । ekamākandanāthāṃghriṃ pūjakena dvijanmanā sāmināthasya putreṇa likhitaṃ pustakaṃ śubham ।

Manuscript Beginning

Fol - 117a, l - 1; pūrvoktavan maṇḍapaṃ nirmāya alaṃkṛtya puṇyāhaṃ vācayitvā prokṣya pūrvavat sūryapūjāṃ kṛtvācamya sakalīkṛtya sāmānyārghyaṃ saṃsādhya sāmānyārghyajalena pūrvadvāramastreṇa saṃprokṣya kavacena avakuṇṭhya toraṇamadhye oṃ hāṃ śāntitoraṇāsanāya namaḥ ।

Manuscript Ending

Fol - 151a, l - 6; vahnyasta kalpitaṃ vahnistha nivedanārthaṃ hutvāntarbaliṃ kṛtvā bahirbalividhānārthaṃ śeṣaṃ pātrāntare saṃrakṣya ātmabhāgaṃ sva . Tvik prāśanārthaṃ sthālyāmeva saṃrakṣya pūrṇāndatvā prāyaścittārthaṃ hutvā agniṃ nirūdhya bhūrādhibhir hutvā bahirbaliṃ vidhāya pādaprakṣyālanādidhāraṇaṃ kṛtvā śrotravandanādikaṃ kṛtvā devīṃ vijñyāpya ।

Catalog Entry Status

Complete

Key

manuscripts_009477

Reuse

License

Cite as

Devīpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387816