Kriyākramadyotikā
Metadata
Bundle No.
RE30765
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Nibandha
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009533

Manuscript No.
RE30765a
Title Alternate Script
क्रियाक्रमद्योतिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
107+84=191
Folio Range of Text
1a - 107b, 1a - 84b
No. of Divisions in Text
17
Title of Divisions in Text
vidhi
Lines per Side
8 - 9
Folios in Bundle
210+2=212
Width
3.3 cm
Length
38 cm
Bundle No.
RE30765
Other Texts in Bundle
Miscellaneous Notes
There are two extra folios at the beginning of this text which record the contents of this text. In fact, this text has been scribed in two parts and each part has been paginated separately. After the first part of this text, fol. 108 records 9 verses, which seem to be not pertaining to this text and after the second part fol.[85], which is originally numbered 108, records a fragment of pavitravidhi
Text Contents
1.Folio 1a - 24b.nityakarmavidhi (first part of the text).
2.Folio 25a - 35b.pavitravidhi.
3.Folio 35b - 36a.damanakavidhi.
4.Folio 36b - 44b.samayasaṃskāravidhi[sāmānyasamayadīkṣāvidhi].
5.Folio 44b - 45b.viśeṣasaṃskāradīkṣāvidhi[viśeṣasamayadīkṣāvidhi].
6.Folio 45b - 55a.dīkṣādhivāsanavidhi[nirvāṇadīkṣādhivāsanavidhi].
7.Folio 55a - 73b.nirvāṇadīkṣāvidhi.
8.Folio 73b - 74a.saṅkṣiptadīkṣāvidhi.
9.Folio 74a - 76a.ācāryābhiṣekavidhi.
10.Folio 76a - 77b.astrābhiṣekavidhi.
11.Folio 77b - 81a.samayānteṣṭividhi.
12.Folio 81a - 82b.cūrṇotsavavidhi.
13.Folio 82b - 107b.nirvāṇāntyeṣṭividhi.
14.Folio 1a - 25a.śivaliṅgapratiṣṭhāvidhi (second part of the text).
15.Folio 25a - 39a.śivadvārapratiṣṭhādi-samprokṣaṇāntavidhi.
16.Folio 39a - 63a.bṛhattālādikakṣotsavavidhi? [mahotsavavidhi].
17.Folio 63a - 84b.prāyaścittavidhi[utsavaprāyaścitta].
See more
Manuscript Beginning
Fol - 1a, l - 1; vande viśvādhikaṃ śāntam anādinidhanaṃ śivam। niṣkalaṃ niṣkalakañca śaktiṃ jñānakriyātmikām॥ gurun parāparānnatvā guru . . Kramāgatān[guruvaṃśakramāgatān] kriyākramadyotikeyannityādeḥ kriyate sphuṭaṃ । prātassamayāt pūrvaṃ pañcanāḍikāvacchede samutthāya śucirvāpyaśucirvā yathāsambhavaśaucayukto hṛtpadme
Manuscript Ending
Fol - 84b, l - 6; anyathā sati kartavye śāntistatra samācaret tatra saṃkaradoṣopi phalamevañca niṣkṛti। kriyā sā vartate sarvaṃ śāstrasiddhāḥ punaḥ punaḥ। saiva kriyā prakartavyā śāstrasiddhāṃ parityajet । anyathā sati kartavya rājñordhvaṃ samudāhta[samudāhṛta]। śāntistadarthaṃ kartavyā taddoṣavinivṛttaye । śāstrasiddhaireva pūrvā tato vṛddhisukhapradā । tasmāt sarvaprayatnena vidhinā sarvamācaret । nādajñeye śakasyābde vartavāne kalau yuge dvisahasrai pañcaśatagranthaiśca likhitā punaḥ । śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāḥ prāyaścittavidhissamāptā। viṛtināma saṃvatsaraṃ sihmamāsaṃ 17 trayodaśidina likhitasamṛddhiḥ।
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
manuscripts_009533
Reuse
License
Cite as
Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387872