Pradoṣapūjāvidhiprayoga
Metadata
Bundle No.
RE30775
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009583

Manuscript No.
RE30775b
Title Alternate Script
प्रदोषपूजाविधिप्रयोग
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
16
Folio Range of Text
35a - 50a
Lines per Side
8 - 9
Folios in Bundle
45
Width
3.8 cm
Length
39.5 cm
Bundle No.
RE30775
Other Texts in Bundle
Miscellaneous Notes
Before this text, folio 34 record 3 incomplete lines, of which one reads: udyāpanaṃ. This text seems to have been scribed in two different handwritings and originally has been paginated as two bunches
Manuscript Beginning
Fol - 34a, l - 1; hariḥ hara oṃ । atha guruḥ kṛta nityāhnikadvayo ṛṭvijaissārthaṃ[sārdhaṃ] pūjāmaṇḍapaṃ praviśya nirvighnottarakāryārthaṃ vighneśaṃ pūjayettataḥ । viśeṣeṇa ca saṃkalpya puṇyāhavācayettataḥ। āgamoktaprakāreṇa maṇḍapaṃ pūjayettataḥ। ācāryo ṛjaisārthaṃ[sārdhaṃ] sakalīkaraṇamācaret। mata?[mantra]śuddhintataḥ kṛtvā antaryajanamācaret। sthānaśuddhiṃ mantraśuddhiṃ dravyaśuddhiñca kārayet।
Manuscript Ending
Fol - 50a, l - 1; rudrākṣān rudrasaṃbhavān rupriyān[rudrapriyān] prayacchāmi। rudrasaṃpriyatāmayi। āśīrvādaṃ tataḥ kṛtvā paścāt brāhmaṇabhojanān jāpakān paricārāṃśca vastrahomāṃgulīyakaiḥ। ācāryo ṛtvijai sārthaṃ[sārdhaṃ] svayaṃ bhūktavatātmanā। evaṃ vidhivat mama pañcamukheṣvapi । sarvān kāmānavāpnoti ihalo[ka] paratra ca। dehānte mama sāyujyaṃ prāpyate nātra saṃśayaḥ। śubhamastu। śrīkāmākṣīdevīsameta-śrīmadekāṃbranāthasvāmīsahāyam। hariḥ oṃ।
Catalog Entry Status
Complete
Key
manuscripts_009583
Reuse
License
Cite as
Pradoṣapūjāvidhiprayoga,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387922