Dhāturūpāvali

Metadata

Bundle No.

RE30781

Type

Manuscrit

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009606

Manuscript No.

RE30781d

Title Alternate Script

धातुरूपावलि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

29

Folio Range of Text

21a - 49b

Lines per Side

6 - 7

Folios in Bundle

49=1=50

Width

3.3 cm

Length

35.6 cm

Bundle No.

RE30781

Miscellaneous Notes

For general information, see RE 30781a

Manuscript Beginning

Fol - 21a, l - 1; śrīmadekāmranāthāya namaḥ। laṭ। liṭ । luṭ । lṛṭ । leṭ । loṭ । laṅ । liṅ । luṅ । lṛṅ । ete daśa lakārāḥ । eṣu pañcamo lakāracchando mātraviṣayaḥ। laḍvartamāne nityaṃ syāt bhūte luṅ laṅ liṭastathā । vidhyāśiṣostu liṅ-loṭau lṛṅ lṛṭ luṭ ca bhaviṣyati।

Manuscript Ending

Fol - 49a, col-2, l - 1; anvabhāviṣi । anvabhaviṣi । anvabhāviṣvahi । anvabhaviṣvahi । anvabhāviṣmahi । anvabhaviṣmahi । lṛṅ - anvabhāviṣyata । anvabhaviṣyata । ityasakarmakadhātubhya eva karma lakārā iti jñeyaṃ । bhāvakarmaṇorātmanepada। iti dhātupāṭhaṃ samāptam। śrīkāmākṣyaṃbāsameta śrīmadekāmranāthasvāmi sa . . . [sahāyam] । śubhamastu । gurunāthasvāmisahāyam। śobhakṛt varṣaṃ puraṭāci māsaṃ 8 ।

Catalog Entry Status

Complete

Key

manuscripts_009606

Reuse

License

Cite as

Dhāturūpāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387945