Dhāturūpāvali
Metadata
Bundle No.
RE30781
Type
Manuscrit
Subject
Vyākaraṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009606

Manuscript No.
RE30781d
Title Alternate Script
धातुरूपावलि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
29
Folio Range of Text
21a - 49b
Lines per Side
6 - 7
Folios in Bundle
49=1=50
Width
3.3 cm
Length
35.6 cm
Bundle No.
RE30781
Other Texts in Bundle
Miscellaneous Notes
For general information, see RE 30781a
Manuscript Beginning
Fol - 21a, l - 1; śrīmadekāmranāthāya namaḥ। laṭ। liṭ । luṭ । lṛṭ । leṭ । loṭ । laṅ । liṅ । luṅ । lṛṅ । ete daśa lakārāḥ । eṣu pañcamo lakāracchando mātraviṣayaḥ। laḍvartamāne nityaṃ syāt bhūte luṅ laṅ liṭastathā । vidhyāśiṣostu liṅ-loṭau lṛṅ lṛṭ luṭ ca bhaviṣyati।
Manuscript Ending
Fol - 49a, col-2, l - 1; anvabhāviṣi । anvabhaviṣi । anvabhāviṣvahi । anvabhaviṣvahi । anvabhāviṣmahi । anvabhaviṣmahi । lṛṅ - anvabhāviṣyata । anvabhaviṣyata । ityasakarmakadhātubhya eva karma lakārā iti jñeyaṃ । bhāvakarmaṇorātmanepada। iti dhātupāṭhaṃ samāptam। śrīkāmākṣyaṃbāsameta śrīmadekāmranāthasvāmi sa . . . [sahāyam] । śubhamastu । gurunāthasvāmisahāyam। śobhakṛt varṣaṃ puraṭāci māsaṃ 8 ।
Catalog Entry Status
Complete
Key
manuscripts_009606
Reuse
License
Cite as
Dhāturūpāvali,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387945