Nāgapratiṣṭhāprayoga - Rauravāgama
Metadata
Bundle No.
RE30794
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prayoga
Language
Sanskrit
Creator
somasundaragurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009635

Manuscript No.
RE30794
Title Alternate Script
नागप्रतिष्ठाप्रयोग - रौरवागम
Subject Description
Language
Script
Scribe
Somasundaragurukkal
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
50
Folio Range of Text
1a - 50a
Lines per Side
5 - 6
Folios in Bundle
50
Width
3.3 cm
Length
30 cm
Bundle No.
RE30794
Manuscript Beginning
Fol - 1a, l - 1; adya pūrvokta evaṃ gu viśeṣaṇaviśiṣṭāyāṃ asyāṃ śubhatithau mama ihajanmani pūrvajanmani janmajanmāntareṣu jñānato'jñānataśca mayā kṛtasarvajalajanitaputrapratibandhakanivṛtyarthe strivandhyā puruṣavandhyā kadalivandhyā kākavandhyādinivṛttaye asminahani saṃsāracakre anekadhā
Manuscript Ending
Fol - 49b, l - 5; brāhmaṇān pāyasānnena bhojayed aparehani। stotraistutvā tu nāgeśaṃ kṣamasveti namaskṛtaḥ। evaṃ yaḥ kurute martyaḥ putravautrābhivṛddhaye। sarpabādhā vinaśyanti prāpnuyāt paraṃ padam। iti rauravākhye mahātantre nāgapratiṣṭhāvidhāno nāma saptamapaṭalaḥ। sū . Raṃbāsametaśrīkacchapeśvarasvamine[svāmine] namaḥ। vikṛtti varaṣaṃ mārikaLi māsaṃ 22 . Teti somasundaragurukkal eṭutiratu mūḍintatu ।
Catalog Entry Status
Complete
Key
manuscripts_009635
Reuse
License
Cite as
Nāgapratiṣṭhāprayoga - Rauravāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387974