Nāgapratiṣṭhāprayoga - Rauravāgama

Metadata

Bundle No.

RE30794

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prayoga

Language

Sanskrit

Creator

somasundaragurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009635

Manuscript No.

RE30794

Title Alternate Script

नागप्रतिष्ठाप्रयोग - रौरवागम

Language

Script

Scribe

Somasundaragurukkal

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

50

Folio Range of Text

1a - 50a

Lines per Side

5 - 6

Folios in Bundle

50

Width

3.3 cm

Length

30 cm

Bundle No.

RE30794

Manuscript Beginning

Fol - 1a, l - 1; adya pūrvokta evaṃ gu viśeṣaṇaviśiṣṭāyāṃ asyāṃ śubhatithau mama ihajanmani pūrvajanmani janmajanmāntareṣu jñānato'jñānataśca mayā kṛtasarvajalajanitaputrapratibandhakanivṛtyarthe strivandhyā puruṣavandhyā kadalivandhyā kākavandhyādinivṛttaye asminahani saṃsāracakre anekadhā

Manuscript Ending

Fol - 49b, l - 5; brāhmaṇān pāyasānnena bhojayed aparehani। stotraistutvā tu nāgeśaṃ kṣamasveti namaskṛtaḥ। evaṃ yaḥ kurute martyaḥ putravautrābhivṛddhaye। sarpabādhā vinaśyanti prāpnuyāt paraṃ padam। iti rauravākhye mahātantre nāgapratiṣṭhāvidhāno nāma saptamapaṭalaḥ। sū . Raṃbāsametaśrīkacchapeśvarasvamine[svāmine] namaḥ। vikṛtti varaṣaṃ mārikaLi māsaṃ 22 . Teti somasundaragurukkal eṭutiratu mūḍintatu ।

Catalog Entry Status

Complete

Key

manuscripts_009635

Reuse

License

Cite as

Nāgapratiṣṭhāprayoga - Rauravāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387974