Bherītāḍana

Metadata

Bundle No.

RE30795

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009636

Manuscript No.

RE30795a

Title Alternate Script

भेरीताडन

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

9

Folio Range of Text

1a - 9b

Lines per Side

10 - 12

Folios in Bundle

34+2=36

Width

5 cm

Length

25.8 cm

Bundle No.

RE30795

Miscellaneous Notes

There are two extra folios at the beginning, of which the first folio record few haphazardly written lines pertaining to the pre-owner of this manuscript and the secord a verse - " strīśeṣaṃ śūdraśeṣañca śrāddhaśeṣantathaiva ca । rajasvalā ca śeṣañca bhuktvā cāndrāyaṇaṃ caret। śubhamastu ।"

Manuscript Beginning

Fol - 1a, l - 1; bherīmadhye dakṣiṇe vāmabhāge śaṃbhu viṣṇupadmajātatra devāḥ। kilā? Sarvemātaraścarmanāgāḥ vṛtteyugme candrasūryau ca devau।1। vyomakṣitisvargatalasthiānāṃ hitāya pātālanivāsiniñca। praśāntiheto svaravidviṣāñca bherīmahaṃ saṃprati tāḍayāmi।

Manuscript Ending

Fol - 9b, l - 7; śrīvṛṣabhatālam। vande vṛṣabhadevāya sitavarṇasvarūpiṇe। tīkṣṇaśṛṃgatvigāya vedapādāya nandine। vṛṣabhaprathita prathitorū bhaja khuramadhyalasatgirijāpayutaprathamādhipate gadādrika raudrikapuṣpaṃ indrapuṣpam। indraḥ kutraḥ? kutraḥ? । vṛṣabhaṃ vyālitaṃ vyālitaṃ śivavāhanakerayaṃ vrata tatvamasīṃ । śivadhara ramāddhaviśeṣaṃ । pañcamahāśabdaṃ ghoṣayet । nādaṃ । puṣpāñjalirāgaṃ śuddhavarāṭi ।

Catalog Entry Status

Complete

Key

manuscripts_009636

Reuse

License

Cite as

Bherītāḍana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387975