Kriyākramadyotikā
Metadata
Bundle No.
RE30812
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009682

Manuscript No.
RE30812a
Title Alternate Script
क्रियाक्रमद्योतिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
72
Folio Range of Text
1a - 72b
No. of Divisions in Text
5
Title of Divisions in Text
vidhi
Lines per Side
7
Folios in Bundle
78+2=80
Width
3.6 cm
Length
40.7 cm
Bundle No.
RE30812
Other Texts in Bundle
Miscellaneous Notes
There are two extra folios at the beginning which record a fragment of āvaraṇapūjā
Text Contents
1.Folio 1a - 24b.samayadīkṣāvidhi.
2.Folio 25a - 26b.viśeṣadīkṣāvidhi.
3.Folio 27a - 67b.nirvāṇadīkṣāvidhi.
4.Folio 68a - 68b.saṅkṣiptadīkṣāvidhi.
5.Folio 68b - 72b.ācāryābhiṣekavidhi.
See more
Manuscript Beginning
Fol - 1a, l - 1; dīkṣāmaṇḍapapūjai (in margin) । praṇīpatya maheśānaṃ saśaktiṃ sagaṇaṃ gurun । gurūditena mārgeṇa dīkṣāvidhiranudyate । atha yathoktalakṣaṇamācārya uktalakṣaṇaṃ śiṣayaṃ labdhvā vihitakāle vihitadeśe yāgāṃgāni dravyāṇyāhṛtmā maṇḍapādi yathoktalakṣaṇaṃ vidhāya kṛtanityāhnikadvayaḥ parityaktabhojano yajñasadanamalaṃkṛtya
Manuscript Ending
Fol - 72b, l - 3; pūrvamabhilakṣitaprārthanām akārayet । svayamapyabhilakṣitaṃ vijñāpya tatsiddhyarthamagnau śa . ṣṭottaram anena mantreṇa juhuyāt । pścāt gururyathāpūrvaṃ yāṃga[yāgaṃ] visṛjet sopi guruṃ pūjādibhi santoṣaditi[santoṣayediti] śubham। śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ ācāryābhiṣekavidhissamāptaḥ।
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
manuscripts_009682
Reuse
License
Cite as
Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388021