Śrāddhavidhi (Śaiva)
Metadata
Bundle No.
RE30825
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009710

Manuscript No.
RE30825
Title Alternate Script
श्राद्धविधि (शैव)
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
41
Folio Range of Text
1a - 42b
Lines per Side
7 - 8
Folios in Bundle
41
Missing Folios
24
Width
3.8 cm
Length
33.5 cm
Bundle No.
RE30825
Manuscript Beginning
Fol - 1a, l - 1; śubhamastu । vighneśvarapūjai (in margin) । sumukhaścaikadantaśca kapilo gajakarṇikaḥ। laṃbodaraśca vikaṭo vighnarājo vināyakaḥ। dhūmaketurgaṇādhyakṣo phālacandro gajānanaḥ। vakratuṇaḍaśśūrpakarṇo heraṃba skandapūrvajaḥ। kalāsaṃkhyāni nāmāni yaḥ paṭhecchṛṇuyādapi । vidyārambhe vivāhe ca praveśe nirgame tathā । saṃgrāme sarvakāryeṣu vighnastasya na jāyate ।
Manuscript Ending
Fol - 42b, l - 6; yasya smṛtyādināmokta-tapo homakriyādiṣu nyūnaṃ saṃpūrṇatāṃ yānti sadyo vande tavmavyayam । mantrahīnaṃ kriyāhīnaṃ bhaktahīnaṃ hutāśana। yatpūjitamayā deva parpūrṇantadastu te । anayā pūjayā pitaramuddiśya pārvaṇavidhānena homena ca bhagavān sarvātmanaḥ sarvaṃ । kāmākṣāṃbāsame[sameta] śrīmadekāmranāthārpaṇamastu । nyūnātiriktaṃ srvaṃ saguṇamastu । śrīsubrahmaṇyāya namaḥ । pilavavarṣaṃ puraṭṭāśimāsaṃ । 9 । nūṃpalasubrāya kurukkal putran kacchapeśvaran । śubhamastu ।
Catalog Entry Status
Complete
Key
manuscripts_009710
Reuse
License
Cite as
Śrāddhavidhi (Śaiva),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388049