Śrāddhavidhi (Śaiva)

Metadata

Bundle No.

RE30825

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009710

Manuscript No.

RE30825

Title Alternate Script

श्राद्धविधि (शैव)

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

41

Folio Range of Text

1a - 42b

Lines per Side

7 - 8

Folios in Bundle

41

Missing Folios

24

Width

3.8 cm

Length

33.5 cm

Bundle No.

RE30825

Manuscript Beginning

Fol - 1a, l - 1; śubhamastu । vighneśvarapūjai (in margin) । sumukhaścaikadantaśca kapilo gajakarṇikaḥ। laṃbodaraśca vikaṭo vighnarājo vināyakaḥ। dhūmaketurgaṇādhyakṣo phālacandro gajānanaḥ। vakratuṇaḍaśśūrpakarṇo heraṃba skandapūrvajaḥ। kalāsaṃkhyāni nāmāni yaḥ paṭhecchṛṇuyādapi । vidyārambhe vivāhe ca praveśe nirgame tathā । saṃgrāme sarvakāryeṣu vighnastasya na jāyate ।

Manuscript Ending

Fol - 42b, l - 6; yasya smṛtyādināmokta-tapo homakriyādiṣu nyūnaṃ saṃpūrṇatāṃ yānti sadyo vande tavmavyayam । mantrahīnaṃ kriyāhīnaṃ bhaktahīnaṃ hutāśana। yatpūjitamayā deva parpūrṇantadastu te । anayā pūjayā pitaramuddiśya pārvaṇavidhānena homena ca bhagavān sarvātmanaḥ sarvaṃ । kāmākṣāṃbāsame[sameta] śrīmadekāmranāthārpaṇamastu । nyūnātiriktaṃ srvaṃ saguṇamastu । śrīsubrahmaṇyāya namaḥ । pilavavarṣaṃ puraṭṭāśimāsaṃ । 9 । nūṃpalasubrāya kurukkal putran kacchapeśvaran । śubhamastu ।

Catalog Entry Status

Complete

Key

manuscripts_009710

Reuse

License

Cite as

Śrāddhavidhi (Śaiva), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388049