Devīpratiṣṭhāvidhi
Metadata
Bundle No.
RE30826
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009711

Manuscript No.
RE30826a
Title Alternate Script
देवीप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
36
Folio Range of Text
1a - 36b
Lines per Side
5 - 6
Folios in Bundle
44
Width
3 cm
Length
35.4 cm
Bundle No.
RE30826
Other Texts in Bundle
Miscellaneous Notes
Originally the pagination of folios starts from no.95; but a duplicate & continuous pagination has been made in the right margin of folios which counts 1 - 44. After this text, folios 37 - 38 record certain " rakta?varṇaprāṇapratiṣṭhā "
Manuscript Beginning
Fol - 1a, l -1; devīpratiṣṭhāvidhiḥ (in margin) । pūrvoktavanmaṇḍapaṃ nirmāyāmalaṃkṛtya pūrvavat sūryapūjāṃ kṛtvācamya . Kalīkṛtya[sakalīkṛtya] sāmānyārghyaṃ saṃsādhya puṇyāhaṃ vācayitvā prokṣya sāmānyārghya jalena pūrvadvāramastreṇa saṃprokṣya kavacenāvakuṇṭhya toraṇamadhye - oṃ hāṃ śāntitoraṇāya namaḥ । oṃ hāṃ śāntitoraṇamūrtaye namaḥ। nīlavastrāṃgarāgañca kṛtāñjalīkaradvayaṃ
Manuscript Ending
Fol - 36a, l - 5; naivedyādikandatvā tāṃbulañca nivedya japāntaṃ sampūjya stotrādikaṃ paṭhitvā । yāvaccandraścasūryaśca yāvattiṣṭhati medini । tāvaddevi tvayātraiva sthātavyaṃ sannidhānataḥ। iti vijñāpya evaṃ pañcadivasaparyantaṃ viśeṣapūjāṃ kṛtvā gītavādyādibhistoṣayet । iti devīpratiṣṭhāvidhissamāptaḥ । hariḥ oṃ । śrīmahāgauryai namaḥ। kāmākṣyāṃbāsameta-śrīmatekāmranāthāya namaḥ। śrīmadvallisenāṃbāsameta-śrīmate śaravaṇabhavāya namaḥ।
Catalog Entry Status
Complete
Key
manuscripts_009711
Reuse
License
Cite as
Devīpratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388050