Devīpratiṣṭhāvidhi

Metadata

Bundle No.

RE30826

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009711

Manuscript No.

RE30826a

Title Alternate Script

देवीप्रतिष्ठाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

36

Folio Range of Text

1a - 36b

Lines per Side

5 - 6

Folios in Bundle

44

Width

3 cm

Length

35.4 cm

Bundle No.

RE30826

Miscellaneous Notes

Originally the pagination of folios starts from no.95; but a duplicate & continuous pagination has been made in the right margin of folios which counts 1 - 44. After this text, folios 37 - 38 record certain " rakta?varṇaprāṇapratiṣṭhā "

Manuscript Beginning

Fol - 1a, l -1; devīpratiṣṭhāvidhiḥ (in margin) । pūrvoktavanmaṇḍapaṃ nirmāyāmalaṃkṛtya pūrvavat sūryapūjāṃ kṛtvācamya . Kalīkṛtya[sakalīkṛtya] sāmānyārghyaṃ saṃsādhya puṇyāhaṃ vācayitvā prokṣya sāmānyārghya jalena pūrvadvāramastreṇa saṃprokṣya kavacenāvakuṇṭhya toraṇamadhye - oṃ hāṃ śāntitoraṇāya namaḥ । oṃ hāṃ śāntitoraṇamūrtaye namaḥ। nīlavastrāṃgarāgañca kṛtāñjalīkaradvayaṃ

Manuscript Ending

Fol - 36a, l - 5; naivedyādikandatvā tāṃbulañca nivedya japāntaṃ sampūjya stotrādikaṃ paṭhitvā । yāvaccandraścasūryaśca yāvattiṣṭhati medini । tāvaddevi tvayātraiva sthātavyaṃ sannidhānataḥ। iti vijñāpya evaṃ pañcadivasaparyantaṃ viśeṣapūjāṃ kṛtvā gītavādyādibhistoṣayet । iti devīpratiṣṭhāvidhissamāptaḥ । hariḥ oṃ । śrīmahāgauryai namaḥ। kāmākṣyāṃbāsameta-śrīmatekāmranāthāya namaḥ। śrīmadvallisenāṃbāsameta-śrīmate śaravaṇabhavāya namaḥ।

Catalog Entry Status

Complete

Key

manuscripts_009711

Reuse

License

Cite as

Devīpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388050