Somāskandapratiṣṭhā - Kriyākramadyotikā
Metadata
Bundle No.
RE30827
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009713

Manuscript No.
RE30827
Title Alternate Script
सोमास्कन्दप्रतिष्ठा - क्रियाक्रमद्योतिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
104
Folio Range of Text
1a - 104a
Lines per Side
7 - 9
Folios in Bundle
104
Width
4.2 cm
Length
41.2 cm
Bundle No.
RE30827
Manuscript Beginning
Fol - 1a, l - 1; śubhamastu । somāskandapratiṣṭhā (in margin) । prasādāgre tatpamāṇāṃ[tatpramāṇāṃ] bhuvaṃ tyaktvā kannyasaliṃgaṃ trayeṣvaṣṭanavadaśahastamitareṣu caturhastādiṣu hastadvayavṛdhyā dvāviṃśatihastāntaṃ pādādivṛddhiliṃgeṣu tanmānānuguṇaṃ bāṇādiṣu yathālābhaṃ svasāmarthyādeteṣāmanyatamamaṇḍapaṃ nirmāya taṃ navadhā vibhajya madhyabhāge naṣṭāṃgulocchritāṃ dvihastādiṣu dvyaṃgulavṛdyucchriyā
Manuscript Ending
Fol - 104a, l - 4; śivasatbhāvabhāvataḥ । trimātrābhikrameṇaiva yāvannādāmaṃ? vrajet evaṃ krameṇāvāhayet ityāvāhanasthāpanasannidhānasannirodhanadikbandhanāvakuṇṭhanādini kṛtvā । prasannārghyaṃ datvā । śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ somāskandapratiṣṭhāvidhissamāptaḥ । śrī andhakāranivāraṇyaṃbāsameta auṣadhagirīśvarasvāmine namaḥ । śubhamastu ।
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
manuscripts_009713
Reuse
License
Cite as
Somāskandapratiṣṭhā - Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388052