Cāmuṇḍāpratiṣṭhā / Kālikāpratiṣṭhā - Rudrayāmalapratiṣṭhātantra

Metadata

Bundle No.

RE30829

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009716

Manuscript No.

RE30829b

Title Alternate Script

चामुण्डाप्रतिष्ठा / कालिकाप्रतिष्ठा - रुद्रयामलप्रतिष्ठातन्त्र

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

13a - 18a

Lines per Side

6

Folios in Bundle

32+2=34

Width

3.4 cm

Length

31.8 cm

Bundle No.

RE30829

Miscellaneous Notes

For general information, see RE 30829a

Manuscript Beginning

Fol - 13a, l - 1; atha vakṣye viśeṣeṇa cāmuṇḍāsthāpanaṃ paraṃ । kevalaṃ sahajaṃ paunyanmṛvidhan navaśaktayaḥ । śivā kevalamākhātaṃ pauṇyaṃ iṣṭikayā bhavet । sahajandvitrasaṃyuktaṃ trividhaṃ śaktirucyate ।

Manuscript Ending

Fol - 17b, l - 6; kārayeddhīmān । prāguptāvidhinā sahā arcanoktasamārabhyā naivedyaṃ pāyasandadet । garbhameṣā balīṃ hutvā tāṃjālantu nivedayet । rute martyā sa puṇyāṃgatimāpnuyāt । rājye kālabhate gramyaṃ[gamyaṃ] putrārthaṃ labhate sutaṃ । mahīya yamavān śrīmān asyotte meṣamāpnuyāt । iti kāraṇe rudrayāmalapratiṣṭhātantre kālikāpratiṣṭhāvidhipaṭalaḥ । hariḥ oṃ ।

Catalog Entry Status

Complete

Key

manuscripts_009716

Reuse

License

Cite as

Cāmuṇḍāpratiṣṭhā / Kālikāpratiṣṭhā - Rudrayāmalapratiṣṭhātantra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388055