Cāmuṇḍāpratiṣṭhā / Kālikāpratiṣṭhā - Rudrayāmalapratiṣṭhātantra
Metadata
Bundle No.
RE30829
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009716

Manuscript No.
RE30829b
Title Alternate Script
चामुण्डाप्रतिष्ठा / कालिकाप्रतिष्ठा - रुद्रयामलप्रतिष्ठातन्त्र
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
6
Folio Range of Text
13a - 18a
Lines per Side
6
Folios in Bundle
32+2=34
Width
3.4 cm
Length
31.8 cm
Bundle No.
RE30829
Other Texts in Bundle
Miscellaneous Notes
For general information, see RE 30829a
Manuscript Beginning
Fol - 13a, l - 1; atha vakṣye viśeṣeṇa cāmuṇḍāsthāpanaṃ paraṃ । kevalaṃ sahajaṃ paunyanmṛvidhan navaśaktayaḥ । śivā kevalamākhātaṃ pauṇyaṃ iṣṭikayā bhavet । sahajandvitrasaṃyuktaṃ trividhaṃ śaktirucyate ।
Manuscript Ending
Fol - 17b, l - 6; kārayeddhīmān । prāguptāvidhinā sahā arcanoktasamārabhyā naivedyaṃ pāyasandadet । garbhameṣā balīṃ hutvā tāṃjālantu nivedayet । rute martyā sa puṇyāṃgatimāpnuyāt । rājye kālabhate gramyaṃ[gamyaṃ] putrārthaṃ labhate sutaṃ । mahīya yamavān śrīmān asyotte meṣamāpnuyāt । iti kāraṇe rudrayāmalapratiṣṭhātantre kālikāpratiṣṭhāvidhipaṭalaḥ । hariḥ oṃ ।
Catalog Entry Status
Complete
Key
manuscripts_009716
Reuse
License
Cite as
Cāmuṇḍāpratiṣṭhā / Kālikāpratiṣṭhā - Rudrayāmalapratiṣṭhātantra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388055