Śivaliṅgapratiṣṭhāvidhi
Metadata
Bundle No.
RE30832
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009722

Manuscript No.
RE30832a
Title Alternate Script
शिवलिङ्गप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
63
Folio Range of Text
1a - 70b
Lines per Side
5 - 6
Folios in Bundle
72
Missing Folios
13 (4,13,18,19,32,46,60,71-76)
Width
3.6 cm
Length
34.9 cm
Bundle No.
RE30832
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; śivapratiṣṭhā maṇḍapapūjai (in margin) । prāsādāgre tatpramāṇāṃ bhuvaṃ tyaktvā kanyāsaliṃgatrayeṣvaṣṭanavadaśahastamitareṣu caturhastādiṣu hastadvayavṛddhyā dvāviṃśatihastāntaṃ pādādivṛddhiliṃbheṣu tanmānānuguṇaṃ bāṇāduṣu yathālābhaṃ
Manuscript Ending
Fol - 70a, l - 4; pāśupatenāstreṇa mṛtyuñjayāyādibhiśca pratyekaśatasaṃkhyayā pūrṇāsahitaṃ juhuyuḥ। carūṃ datvā pūrṇāṃ vidhāya ācamanatāṃbūlādidatvā śivannirūdhya vyāhṛtir hṛtvā antarbaliṃ datvā svadakṣiṇadigbhāge maṇḍapadvayaṃ saṃpādya prathamamaṇḍale pūrvādi uttarāntadikṣu rudrebhyo namaḥ।
Catalog Entry Status
Complete
Key
manuscripts_009722
Reuse
License
Cite as
Śivaliṅgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388061