Devīmaṇṭapapūjā

Metadata

Bundle No.

RE30835

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009726

Manuscript No.

RE30835a

Title Alternate Script

देवीमण्टपपूजा

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

29

Folio Range of Text

1a - 29b

Lines per Side

5 - 6

Folios in Bundle

32

Width

3.5 cm

Length

45.7 cm

Bundle No.

RE30835

Manuscript Beginning

Fol - 1a, l -1; pūrvoktavat maṇḍapaṃ nirmālayaṃ kṛtyāpūrvavat sūjāṃ kṛtvācamya sakalikṛtya sāmānyārghyaṃ saṃsādhya । puṇyāhaṃ vācayitvā prokṣya sāmanyarghya[sāmānyārghya] jalena dvārāṇyastreṇa saṃprokṣya । oṃ hāṃ śāntikalādvārāyai namaḥ। nīlavastrāṃgarāgañca kṛtāñjalikaradvayaṃ । karālavadanaṃ śyāmaṃ dhyāyedvai śāntitoraṇaṃ ।

Manuscript Ending

Fol - 29b, l - 4; ācamarghyau ca datvā saṃpūjya naivedyādikaṃ datvā tāṃbūlaṃ nivedya japamapi kṛtvā stotrākaṃ paṭhitvā । yāvaccandraśca sūryaśca yāvattiṣṭhati medinī। tāvaddevi tvayātraiva sthātavya sannidhānataḥ । iti jñāpya evaṃ pañcadivasaparyantaṃ viśeṣapūjāṃ kṛtvā gītavādyādibhistoṣayet ।

Catalog Entry Status

Complete

Key

manuscripts_009726

Reuse

License

Cite as

Devīmaṇṭapapūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388065