Devīmaṇṭapapūjā
Metadata
Bundle No.
RE30835
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009726

Manuscript No.
RE30835a
Title Alternate Script
देवीमण्टपपूजा
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
29
Folio Range of Text
1a - 29b
Lines per Side
5 - 6
Folios in Bundle
32
Width
3.5 cm
Length
45.7 cm
Bundle No.
RE30835
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l -1; pūrvoktavat maṇḍapaṃ nirmālayaṃ kṛtyāpūrvavat sūjāṃ kṛtvācamya sakalikṛtya sāmānyārghyaṃ saṃsādhya । puṇyāhaṃ vācayitvā prokṣya sāmanyarghya[sāmānyārghya] jalena dvārāṇyastreṇa saṃprokṣya । oṃ hāṃ śāntikalādvārāyai namaḥ। nīlavastrāṃgarāgañca kṛtāñjalikaradvayaṃ । karālavadanaṃ śyāmaṃ dhyāyedvai śāntitoraṇaṃ ।
Manuscript Ending
Fol - 29b, l - 4; ācamarghyau ca datvā saṃpūjya naivedyādikaṃ datvā tāṃbūlaṃ nivedya japamapi kṛtvā stotrākaṃ paṭhitvā । yāvaccandraśca sūryaśca yāvattiṣṭhati medinī। tāvaddevi tvayātraiva sthātavya sannidhānataḥ । iti jñāpya evaṃ pañcadivasaparyantaṃ viśeṣapūjāṃ kṛtvā gītavādyādibhistoṣayet ।
Catalog Entry Status
Complete
Key
manuscripts_009726
Reuse
License
Cite as
Devīmaṇṭapapūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388065