Tattvamūrtiprabhāvadīpikā
Metadata
Bundle No.
RE30836
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009728

Manuscript No.
RE30836
Title Alternate Script
तत्त्वमूर्तिप्रभावदीपिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but edge-broken
Manuscript Extent
Incomplete
Folios in Text
12
Folio Range of Text
1a - 13b
Lines per Side
7
Folios in Bundle
12
Missing Folios
1 (8)
Width
3.5 cm
Length
29 cm
Bundle No.
RE30836
Manuscript Beginning
Fol - 1a, l - 1; niṣkalātsakalo yogādindracāpamivāṃbarāt। pañcamantratanuḥ pāyāt pāśabhit sa sadāśivaḥ॥ śivassadāśivaḥ maheśvaraḥ iti trividhā bhavanti। eteṣu śivo niṣkalaḥ sadāśivastu sakalaniṣkalaḥ maheśvarastu sakala eva bhavati।
Manuscript Ending
Fol - 13b, l - 5; . . ṇa śūnyaṃ । acalaṃ mano vāgātītaṃ jyotiḥ tasmin paramaśivo . . . Yājya[yojya] etasya paramaśivasya evaṃ pratipāditavyavasthitaṃ prabhāvadivya . . . Jñātvā parāṅmukhārghyaṃ datvā praṇāmetat evametat bhāva
Catalog Entry Status
Complete
Key
manuscripts_009728
Reuse
License
Cite as
Tattvamūrtiprabhāvadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388067