Pañcaśānti
Metadata
Bundle No.
RE30840
Type
Manuscrit
Subject
Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009742

Manuscript No.
RE30840a
Title Alternate Script
पञ्चशान्ति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
1a - 4a
Lines per Side
7
Folios in Bundle
23
Width
3.3 cm
Length
40.6 cm
Bundle No.
RE30840
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; oṃ hariḥ oṃ śanne vātaḥ pavatāṃ mātariśvā śannstapatu sūryaḥ। āhāniśaṃ bhavantu naśśagaṃrātriḥ pratidhīyyatāṃ। śamuṣāno vyucchatu śamādityaudetu naḥ। śivānaśśantamābhava sumṛḍīkā sarasvati।
Manuscript Ending
Fo - 4a, l - 1; śanno mitraśśaṃvaruṇaḥ। śanno bhavatvaryamā । śanna indro bṛhaspatiḥ। śanno viṣṇururukramaḥ। namo brahmaṇe। namaste vayo । tvameva pratyakṣaṃ brahmāsi । tvameva pratyakṣaṃ brahmāvādiṣaṃ । ṛtamavādiṣaṃ । satyamavādiṣaṃ tanmā māvīt । tadvaktāramāvīt । āvīnmāṃ । āvīdvaktāraṃ। oṃ śāntiśśāntiśśāntiḥ। sahanā bhavat । sahanau bhunaktu । sahavīryaṃ karavā vahai । tejasvīnāvadhītamastu māvidviṣāvahai । oṃ śāntiśśāntiśśāntiḥ।
Catalog Entry Status
Complete
Key
manuscripts_009742
Reuse
License
Cite as
Pañcaśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388091