Pañcaśānti

Metadata

Bundle No.

RE30840

Type

Manuscrit

Subject

Mantra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009742

Manuscript No.

RE30840a

Title Alternate Script

पञ्चशान्ति

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

1a - 4a

Lines per Side

7

Folios in Bundle

23

Width

3.3 cm

Length

40.6 cm

Bundle No.

RE30840

Manuscript Beginning

Fol - 1a, l - 1; oṃ hariḥ oṃ śanne vātaḥ pavatāṃ mātariśvā śannstapatu sūryaḥ। āhāniśaṃ bhavantu naśśagaṃrātriḥ pratidhīyyatāṃ। śamuṣāno vyucchatu śamādityaudetu naḥ। śivānaśśantamābhava sumṛḍīkā sarasvati।

Manuscript Ending

Fo - 4a, l - 1; śanno mitraśśaṃvaruṇaḥ। śanno bhavatvaryamā । śanna indro bṛhaspatiḥ। śanno viṣṇururukramaḥ। namo brahmaṇe। namaste vayo । tvameva pratyakṣaṃ brahmāsi । tvameva pratyakṣaṃ brahmāvādiṣaṃ । ṛtamavādiṣaṃ । satyamavādiṣaṃ tanmā māvīt । tadvaktāramāvīt । āvīnmāṃ । āvīdvaktāraṃ। oṃ śāntiśśāntiśśāntiḥ। sahanā bhavat । sahanau bhunaktu । sahavīryaṃ karavā vahai । tejasvīnāvadhītamastu māvidviṣāvahai । oṃ śāntiśśāntiśśāntiḥ।

Catalog Entry Status

Complete

Key

manuscripts_009742

Reuse

License

Cite as

Pañcaśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388091