Sālagrāmalakṣaṇa
Metadata
Bundle No.
RE33618
                                Type
Manuscrit
                                Subject
Paurāṇika
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_012621
                                
            
        Manuscript No.
RE33618a
                                Title Alternate Script
सालग्रामलक्षण
                                Subject Description
Language
Script
Type
Manuscript
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
14
                                Folio Range of Text
1a - 14b
                                Lines per Side
14
                                Folios in Bundle
33
                                Width
5 cm
                                Length
35 cm
                                Bundle No.
RE33618
                                Other Texts in Bundle
Miscellaneous Notes
This text deals with sālagrāmalakṣaṇa in Tulu script. Though this text is completed still the dhyāna śloka in the end is incomplete
                                Manuscript Beginning
Fol - 1a, l - 1; svasti śrīkṛṣṇaṅgopikānāthaṃ praṇamya jagatāṃ prabhum । granthān bahūn samālokya kṛtvātvetān kvacit kvacit ॥ kṛṣṇena garuḍāyokta ... daya ca । sālagrāmaśilābhedān grāhyāgrāhyā phalantathā ॥
                                Manuscript Ending
Fol - 14a, l - 3; sālagrāmasamīpe tu sarvakoṭiguṇam bhavet । sālagrāmaśiācakram yo dadyādāna mantrataḥ । bhūcakraṃ tena dattaṃsyāt saśailavanakānanam । sālagrāmaśilāstotraṃ yaḥ paṭhedidamuttamam । sarvapāpavinirmukto viṣṇuloke mahīyate । 500 । iti sālagrāmākṣaṇapratipādakagrantha samāptaḥ । śrī anantapadmanābharpaṇam astu । darśe pañcābdike sapta mahālaya navastathā tīrthe caivā । ke nitya ekādaśa to māsike । parvaṇi dvādaśaś caiva pati pārvaṇi ṣoḍaśa । kū. gañ caivottamam jñeyaṃ sarvā cāryaḥ su dvitaṃ । pañcaviṃśatidarbhāśca kalaśe abhayaṅkare dvātrimśaś ca grahedyajñam । ṣaṭtriṃśānmṛtyuje smṛtaḥ । ṣoḍaśe śaunakoktaś ca pitṛkūrcaś ca saptake। ekodiṣṭa vidhim pañca darbhapūrcasya lakṣaṇam ... ॥
                                Catalog Entry Status
Complete
                                Key
manuscripts_012621
                                Reuse
License
Cite as
            Sālagrāmalakṣaṇa, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/391250        
    