Śivastutivyākhyā

Metadata

Bundle No.

RE34262

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_014316

Manuscript No.

RE34262

Title Alternate Script

शिवस्तुतिव्याख्या

Author of Text

Nārāyaṇapaṇḍita

Author of Text Alternate Script

नारायणपण्डित

Language

Script

Date of Manuscript

08/09/1974

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

10

Folio Range of Text

1 - 10

Lines per Side

22

Folios in Bundle

10+1=11

Width

21.5 cm

Length

35 cm

Bundle No.

RE34262

Miscellaneous Notes

RE 34262 and RE 34263 are in one bundle

Manuscript Beginning

Fol - 1, l - 1; om। oṃ śrīgurubhyo namaḥ। śivastutivyākhyānam। śrīśubham astu। śrīgurubhyo namaḥ। śrīvedavyāsāya namaḥ। hariḥ om। vande lakṣmīnṛsaṃhasya caraṇāmburuhadvayam। kamalāśambhu … śarvendrādi surārcitam॥ ((nābhī) kamalāśambhu (sambhuta) śarvendrādi surārcitam॥) (śrīḥ) iha khalu śrīmadānandatīrthācāryasya śrīpādanaline bhṛṅgāyamāṇaḥ durvādīdviradakumbhasthaladalane siṃhāyamānaḥ likucakulatilakaḥ trivikramapaṇḍitācāryaḥ sudhī sūrisutaḥ śrīmannārāyaṇpaṇḍitācāryavaryaḥ॥

Manuscript Ending

Fol - 10, l - 7; tasya sūnu nārāyaṇabhaṭṭākhyaḥ sudhīḥ vidvān imāṃ śubhāṃ śivastutiṃ śivasya śrīmahādevasya stutiṃ stotram। vyadhita kṛtavān। iti prasiddhaḥ॥ śivastuteriyaṃ vyākhyā maheśācāryasūriṇā। tayoranugrahe prītyai mayā bhaktyā yathāmati॥ Colophon - iti śrīmatkavikulatilaka śrīmattrivikramapaṇditācārya suta śrīmannārāyaṇapaṇṭitācārya viracitā śivastutivyākhyā sampūrṇā॥

Catalog Entry Status

Complete

Key

manuscripts_014316

Reuse

License

Cite as

Śivastutivyākhyā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/392965