Siddhāntaśekhara (Mahājālavidhi)

Metadata

Bundle No.

RE35159

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_014326

Manuscript No.

RE35159b

Title Alternate Script

सिद्धान्तशेखर (महाजालविधि)

Author of Text

Jñānaśivācārya

Author of Text Alternate Script

ज्ञानशिवाचार्य

Language

Script

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

73a - 77a

Lines per Side

11

Folios in Bundle

231

Width

3.5 cm

Length

44.8 cm

Bundle No.

RE35159

Miscellaneous Notes

This particular section of this text is complete

Manuscript Beginning

Fol - 73a, l - 7; nāḍīcakramidamaproktam mahājlamatha śṛṇu। pṛthivyādi tattvarūpantu jālagranthistu kīrtitam। jālarandhrasvarūpantu mahāmāyeti kīrtidam। akārādi ca yadvarṇantadvarṇamaṇinukhyāte। jālaprayogarajjvastu dharmādharmāti smṛtam। ānādhināthājājvalantadyaḥ kulendra sthitaḥ।

Manuscript Ending

Fol - 77a, l - 4; vyādhi pīḍanadusvapnabhayaroga haramaparam। pavitrapāpanāśañca sarvavaśyakaramaparam। śatrunāśamakṣanāśamapañcapātakanāśanam। sarvalokavaśaṃkāramasarvajñākarmasāyanam। evamabhasmavidhi proktam sarvadevānuśāsnam। vedāgamā.ṇudhvaṃ hi sāyanam bhasmaśāsanam। iti śrīmatjñānaśivācārya śrīmatsiddhāntaśekharaḥ। nandi। śrīmatjñānaśikhāmaṇi śrīmatjñānaśivoguruḥ śreṣṭhaḥ।

Catalog Entry Status

Complete

Key

manuscripts_014326

Reuse

License

Cite as

Siddhāntaśekhara (Mahājālavidhi), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/392975