Mārkaṇḍeyapurāṇa - Devīmāhātmya
Metadata
Bundle No.
RE39756
Type
Manuscrit
Subject
Purāṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_016509

Manuscript No.
RE39756a
Title Alternate Script
मार्कण्डेयपुराण - देवीमाहात्म्य
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
12
Folio Range of Text
1a - 12b
Lines per Side
9
Folios in Bundle
35
Width
3.6 cm
Length
28.3 cm
Bundle No.
RE39756
Other Texts in Bundle
Miscellaneous Notes
It includes argalādistotra-s
Manuscript Beginning
Fol - 1a, l - 1; śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyetsarvavighnopaśāntaye॥ gurave sarvalokānāṃ bhiṣaje bhavarogiṇāṃ nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ॥ astuvan śreyase nityaṃ vastuvāmāṅkasundarau। yatastruti yo viduṣāṃ turīyaḥ svaparaṃ mahaḥ॥
Manuscript Ending
Fol - 12b, l - 3; saptaśatiṃ paścāt caṇḍikavacapūrvakam। yāvadbhūmaṇḍale dhatte saśailavanakānanam॥ tāvattiṣṭhati medīnyāṃ santatīḥ putrapautrati। dehānte paramaṃ sthānaṃ yatsurairapi dullabham॥ tatpadaṃ samavāpenāti yāvadā bhūtasaplavam। iti śrīmārkaṇḍeyapurāṇe viracitaṃ devikavacaṃ sampūrṇam। hariḥ oṃ śrīmahādevyai namaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_016509
Reuse
License
Cite as
Mārkaṇḍeyapurāṇa - Devīmāhātmya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/395208