Mārkaṇḍeyapurāṇa - Devīmāhātmya

Metadata

Bundle No.

RE39756

Type

Manuscrit

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_016509

Manuscript No.

RE39756a

Title Alternate Script

मार्कण्डेयपुराण - देवीमाहात्म्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

12

Folio Range of Text

1a - 12b

Lines per Side

9

Folios in Bundle

35

Width

3.6 cm

Length

28.3 cm

Bundle No.

RE39756

Miscellaneous Notes

It includes argalādistotra-s

Manuscript Beginning

Fol - 1a, l - 1; śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyetsarvavighnopaśāntaye॥ gurave sarvalokānāṃ bhiṣaje bhavarogiṇāṃ nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ॥ astuvan śreyase nityaṃ vastuvāmāṅkasundarau। yatastruti yo viduṣāṃ turīyaḥ svaparaṃ mahaḥ॥

Manuscript Ending

Fol - 12b, l - 3; saptaśatiṃ paścāt caṇḍikavacapūrvakam। yāvadbhūmaṇḍale dhatte saśailavanakānanam॥ tāvattiṣṭhati medīnyāṃ santatīḥ putrapautrati। dehānte paramaṃ sthānaṃ yatsurairapi dullabham॥ tatpadaṃ samavāpenāti yāvadā bhūtasaplavam। iti śrīmārkaṇḍeyapurāṇe viracitaṃ devikavacaṃ sampūrṇam। hariḥ oṃ śrīmahādevyai namaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_016509

Reuse

License

Cite as

Mārkaṇḍeyapurāṇa - Devīmāhātmya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/395208