Paratattvaprakāśikā
Metadata
Bundle No.
RE40912
Type
Manuscrit
Subject
Vaiṣṇava
Language
Sanskrit
Creator
ke"sava / naagaraaja"sarma.naa
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_017912

Manuscript No.
RE40912
Title Alternate Script
परतत्त्वप्रकाशिका
Subject Description
Language
Script
Scribe
Keśava / nāgarājaśarmaṇā
Date of Manuscript
11/02/1932
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
141
Folio Range of Text
1 - 141
Lines per Side
20
Folios in Bundle
141
Width
16.5 cm
Length
20.5 cm
Bundle No.
RE40912
Miscellaneous Notes
This text contains 3 note-books. The reverse side of the sheets of 1st and 2nd books are blank. In the 1st note book there is a statement like śivatattvakarṇāmṛtakhaṇḍanarūpa written within bracket under the title. The date of copying of the 1st note book is 11th February and 24th March of 32. The second note book is the continuation of 1st notebook. Its date of copying is 25।03।1932 and completed on 11-5-32. The reverse side of the sheets of the third note book are blank from 91-133. This is having three bhāga-s. The date of copying the work is 11-5-32 and the complete of the copying of the work is 3.7.32. There is a reference on page 141 that, to aṅgiravatsara, jyeṣṭha[māsa], amāvāsyā and bhānuvāsara on which one rā. nāgarājaśarma completed writing of the work
Manuscript Beginning
Page - 1, l - 1; śrīḥ। śrīlakṣmīnṛsiṃhāya namaḥ। (śivatatvavivekakarṇāmṛtakhaṇḍanarūpā) ॥paratatvaprakāśikā॥ śrīvijayīndratīrtha viracitā। vedavyāsāya namaḥ। lakṣmīnarasiṃhāya namaḥ। śrīmadhvamatācāryebhyo namaḥ॥ krodhodagrachaṭāgraiśśithilita vigalattārakābhārahāri nakṣatrasvacchamuktāvalivalitavidhu chatra sacchāpakāyaḥ। rakṣovakṣoviniryatkṣatajanighusṛṇā lepajātāvalepaḥ so'vyānnovyājasiṃho milita jayaramo(ramā) vīraśṛṅgāradhārī॥1॥
Manuscript Ending
Page - 141, l - 6; śrutivākyeṣu kvacitkvacitkṣudropadravaṃ ubhaya samādheyatvādupekṣita iti (labhirasanamupe kṣitamiti) sarvamanavadyamiti siddhānta saṅkepa iti - surendramuniśiṣyeṇa vijayīndrākhyabhikṣuṇā- nṛsiṃhapritaye'kāri pratattvaprakāśikā॥1॥ ye mīmāṃsakamudrayāśrutiśirastātparyabhumiḥ paraṃ- tattvaṃ śrīharīrevanānyaditi tabhiśce tu mudyuṃjate- tattattve dṛḍabhakti sampadamitaḥ prāptuṃ ca tairanvahaṃ sevyaḥ śrīharireva (patireva) sarvajagataḥ śreṣṭho na rudrādikam॥2॥ karakṛtamaparādhaṃ kṣantumarhantu santaḥ। idaṃ pustakaṃ keśavena likhitam। tatkṛṣṇārpaṇam astu॥ gopālakṛṣṇāya namaḥ। bhūyo gopālakṛṣṇāya namaḥ। aṅgirovatsara jyeṣṭakṛṣṇāmāyāṃ bhānuvāsare rā- nāgarājaśarmaṇā likhitvā pūrṇatāṃ prāpitam॥ śrīvijayīndra guṃrvatargata lakṣmīnṛsiṃhārpaṇamastu॥
Catalog Entry Status
Complete
Key
manuscripts_017912
Reuse
License
Cite as
Paratattvaprakāśikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/396621