Pamāṇapaddhati-Bhāvavīvaraṇa
Manuscript No.
RE40915b1
Title Alternate Script
पमाणपद्धति-भाववीवरण
Language
Script
Date of Manuscript
20/11/1930
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
53
Folio Range of Text
25 - 78
Lines per Side
22
Folios in Bundle
91
Width
16.5 cm
Length
21.3 cm
Bundle No.
RE409151
Miscellaneous Notes
It contain 2nd prakaraṇa a continuation of RE 40915A and 3rd prakaraṇa. The date of copying the text pramoda kārttika - śukla - ekāda'sī - bhānuvāsara - 1930, 2nd November
Manuscript Beginning
Page - 25, l - 12; "pramāṇapaddhati" mityanena pramāṇatvākrāntatayānumānasya pratijñāviṣayatvepi pratyakṣasya, racetarasakalapramāṇopajīnyatvāttasyo kuṭecchā viṣayatvena tannirupyānumānaṃ nirupayati।
Manuscript Ending
Page - 78, l - 1; syādityāśaṃkyāha - jñaptivṛttiḥ। atra hetu paryāyarthamiti atra hetuḥ yathārthamiti - padārthamiti - paryāyārthamiti jñānakriyāmātreṇa karaṇamātrasya pramāṃ vināpyanumātuṃ śākyatvādityarthaḥ। anumāneti - anumāna viśeṣetyarthaḥ। anumāneti - anumāna viśeṣetyarthaḥ। vijayīndrayatiḥ kaścitkṛtavān bhāvavarṇanam। pramāṇapaddhateḥ prītyai jaya śrīpūrṇabodhayoḥ॥ 1॥ iti "Srīvijayīndramuniviracitāyāṃ pramāṇapaddhatiṭīkāyāṃ pramāṇapaddhatiṭīkāyāṃ bhāvavivaraṇākhyāyāṃ (bhāvadīpikāyāṃ) tṛtīyaṃ prakaraṇṃ samāptam। mātṛkā saumya saṃvatsara śrāvaṇa bahula sapramīsomavāra [śrīpramoda-kārtika-śukla-ekādaśī-bhānuvāsare 1930 - navaṃbaramāsasya dvitīya (2) dine] śrīmavijayīndragurvantargata śrīlakṣmīnṛsiṃhārpaṇamastu।
Bibliography
unpublished
Catalog Entry Status
Complete
Key
manuscripts_017917
Reuse
License
Cite as
Pamāṇapaddhati-Bhāvavīvaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/396626