Kriyākramadyotikāvyākhyā
Metadata
Bundle No.
RE40925
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_017936

Manuscript No.
RE40925
Title Alternate Script
क्रियाक्रमद्योतिकाव्याख्या
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
257
Folio Range of Text
1 - 257
Lines per Side
20
Folios in Bundle
261
Width
16 cm
Length
19.5 cm
Bundle No.
RE40925
Previous Owner
pañcāpageśe śivācārya
Previous Place
Ammal Agraharam
Miscellaneous Notes
This text a commentary on the kriyākramadyotikā by kacchapeśvara extends upto the Damanapūjāvidhi. PP 258 - 261 contains a few passages concer from various āgama-s conerning sakalīkaraṇa ।
Manuscript Beginning
Page - 1, l - 1; vande mahāgaṇapatiṃ madanāri sūnuṃ vāmoru saṃsthavanitā bhujaveṣṭitāṅgam । vallīśapūrvajam abhīṣṭadam āśritānāṃ vāṇīpatipramukhadevagaṇārcitāṅghrim ॥
Manuscript Ending
Page - 257, l - ?; ekamākandanāthāṅghripūjakena dvijanmanā । ācaryakṛtapaddhatyāḥ vyākhyānaṃ likhitaṃ mayā । bhagnapṛṣṭhakatigrivastabdhabāhur adhomukhaḥ । keṣṭena likhitaṃ granthaṃ yatnena paripālyatām । śubham astu saṃpūrṇam । iti śrīkacchappeśvara śivācārya viracitavyākhyāsahitāyāṃ aghoraśivācārya viracita kriyākramadyotikāyāṃ śivapūjākramaḥ samāptim agāt ॥
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
manuscripts_017936
Reuse
License
Cite as
Kriyākramadyotikāvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/396645