Mahānyāsa
Metadata
Bundle No.
RE43199
                                Type
Manuscrit
                                Subject
Veda, Mantra
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_018510
                                
            
        Manuscript No.
RE43199a
                                Title Alternate Script
महान्यास
                                Subject Description
Language
Script
Type
Manuscript
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
11
                                Folio Range of Text
[1a] - [11a]
                                Folios in Bundle
51
                                Width
6 cm
                                Length
47.5 cm
                                Bundle No.
RE43199
                                Other Texts in Bundle
Manuscript Beginning
Fol - [1a], l - 1; athātaḥ pañcāṅgarudrāṇāṃ japahomārcanavidhiṃ vyākhyāsyāmaḥ। yāterudreti śikhāyāmasminmahatyrṇava iti śirasi sahasrāṇīti lalāṭe haṃsaśśuciṣaditi bhruvormadhye tryambakamiti netrayornmassrutyāyeti karṇayormānastoka iti nāsikāyāmavatatyeti mukhe nīlagrīvau dvau kaṇṭhe -॥
                                Manuscript Ending
Fol - [11a], l - 2; agne naya supathā rāye asmān viśvāni deva vāyunāni vidvān। yuyodhyasmajjuhurāṇa meno bhūyiṣṭhānte nama uktiṃ vidhema yāte agne rudriyā tanūstayānaḥ pāhi tasyāste svāhā। imaṃ prastaramāhisīdāṅgirobhiḥ pitṛbhissamvidānaḥ। ātvā mantrāḥ kaviśastā vahantvenārājat haviṣā mādayasva। urasā śirasā dṛṣṭyā manasā। iti mahanyāsaḥ॥
                                Catalog Entry Status
Complete
                                Key
manuscripts_018510
                                Reuse
License
Cite as
            Mahānyāsa, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/397229        
    