Mahānyāsa

Metadata

Bundle No.

RE43199

Type

Manuscrit

Subject

Veda, Mantra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018510

Manuscript No.

RE43199a

Title Alternate Script

महान्यास

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

[1a] - [11a]

Folios in Bundle

51

Width

6 cm

Length

47.5 cm

Bundle No.

RE43199

Manuscript Beginning

Fol - [1a], l - 1; athātaḥ pañcāṅgarudrāṇāṃ japahomārcanavidhiṃ vyākhyāsyāmaḥ। yāterudreti śikhāyāmasminmahatyrṇava iti śirasi sahasrāṇīti lalāṭe haṃsaśśuciṣaditi bhruvormadhye tryambakamiti netrayornmassrutyāyeti karṇayormānastoka iti nāsikāyāmavatatyeti mukhe nīlagrīvau dvau kaṇṭhe -॥

Manuscript Ending

Fol - [11a], l - 2; agne naya supathā rāye asmān viśvāni deva vāyunāni vidvān। yuyodhyasmajjuhurāṇa meno bhūyiṣṭhānte nama uktiṃ vidhema yāte agne rudriyā tanūstayānaḥ pāhi tasyāste svāhā। imaṃ prastaramāhisīdāṅgirobhiḥ pitṛbhissamvidānaḥ। ātvā mantrāḥ kaviśastā vahantvenārājat haviṣā mādayasva। urasā śirasā dṛṣṭyā manasā। iti mahanyāsaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_018510

Reuse

License

Cite as

Mahānyāsa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397229