Mahānyāsa
Metadata
Bundle No.
RE43199
Type
Manuscrit
Subject
Veda, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018510

Manuscript No.
RE43199a
Title Alternate Script
महान्यास
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
11
Folio Range of Text
[1a] - [11a]
Folios in Bundle
51
Width
6 cm
Length
47.5 cm
Bundle No.
RE43199
Other Texts in Bundle
Manuscript Beginning
Fol - [1a], l - 1; athātaḥ pañcāṅgarudrāṇāṃ japahomārcanavidhiṃ vyākhyāsyāmaḥ। yāterudreti śikhāyāmasminmahatyrṇava iti śirasi sahasrāṇīti lalāṭe haṃsaśśuciṣaditi bhruvormadhye tryambakamiti netrayornmassrutyāyeti karṇayormānastoka iti nāsikāyāmavatatyeti mukhe nīlagrīvau dvau kaṇṭhe -॥
Manuscript Ending
Fol - [11a], l - 2; agne naya supathā rāye asmān viśvāni deva vāyunāni vidvān। yuyodhyasmajjuhurāṇa meno bhūyiṣṭhānte nama uktiṃ vidhema yāte agne rudriyā tanūstayānaḥ pāhi tasyāste svāhā। imaṃ prastaramāhisīdāṅgirobhiḥ pitṛbhissamvidānaḥ। ātvā mantrāḥ kaviśastā vahantvenārājat haviṣā mādayasva। urasā śirasā dṛṣṭyā manasā। iti mahanyāsaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_018510
Reuse
License
Cite as
Mahānyāsa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397229