Ṛgvedasaṁhitā
Metadata
Bundle No.
RE43206
Type
Manuscrit
Subject
Veda, Saṃhitā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018522

Manuscript No.
RE43206
Title Alternate Script
ऋग्वेदसंहिता
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
115
Folio Range of Text
1a - 115b
Lines per Side
9
Folios in Bundle
117
Width
5.5 cm
Length
36 cm
Bundle No.
RE43206
Miscellaneous Notes
This text deals with ṛgveda aṣtaka 3 - 4. There are two folios at the end which are not belongs to this text
Text Contents
1.Folio [1a - 53b].tṛtīyāṣṭaka.
2.Folio 1a - 8b.prathamodhyāya.
3.Folio 8b - 14b.dvitīyodhyāya.
4.Folio 14b - 21a.tṛtīyodhyāya.
5.Folio 21a - 27b.caturthodhyāya.
6.Folio 27b - 33b.pañcamodhyāya.
7.Folio 33b - 40a.ṣaṣṭhodhyāya.
8.Folio 40a - 47a.saptamodhyāya.
9.Folio 47a - 53b.aṣṭamodhyāya.
10.Folio [54a - 115b].caturthāṣṭaka.
11.Folio 54a - 60b.prathamodhyāya.
12.Folio 60b - 67b.dvitīyodhyāya.
13.Folio 67b - 75a.tṛtīyodhyāya.
14.Folio 75a - 83a.caturthodhyāya.
15.Folio 83a - 91b.pañcamodhyāya.
16.Folio 91b - 99b.ṣaṣṭhodhyāya.
17.Folio 99b - 108a.saptamodhyāya.
18.Folio 108a - 115b.aṣṭamodhyāya.
See more
Manuscript Beginning
Fol - 1a, l - 1; svasti। śrīgaṇeśāya namaḥ। san 1801 ne। oṃ śrīḥ। śrīgurubhyo namaḥ। hariḥ om। pra ya śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta vāṇīḥ। parikṣitā pitarā saṃ carete pra sarsrāte dīrghamāyuḥ prayakṣe। divakṣaso dhenvo vṛṣṇo aśvā devīra tasthau madhumadvahantīḥ। ṛtasya tvā sadasi kṣemayantaṃ paryekā carati vartaniṃ gauḥ ā sīmarohatsuyamā bhavantīḥ patiścikitvān rayivida rayīṇām।
Manuscript Ending
Fol - [115b], l - 1; pī vira yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā। ratha iva bṛhatī vibhvane kṛto pastutyā cikituṣā sarasvatī sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak। juṣasva naḥ sakhyā veśyā ca mā tvat kṣetraṇyaraṇāni ganma॥ iti śrīśākalya ṛksaṃhitāyāṃ caturthāṣṭke aṣṭamodhyāyaḥ। caturthāṣṭakaḥ samāptaḥ। oṃ śrī śrī śrī । sarvajīrtamvatsarasya kārttikaśuklāṣṭamyāṃ induvāsare sampūrṇam। yādṛśaṃ puṣtakandṛṣṭvā tādṛśaṃ likhitaṃ mayā। abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate। sītārāmaya sampūrṇam॥ śubhaṃ bhūyāt॥
Catalog Entry Status
Complete
Key
manuscripts_018522
Reuse
License
Cite as
Ṛgvedasaṁhitā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397241