Ṛgvedasaṁhitā

Metadata

Bundle No.

RE43206

Type

Manuscrit

Subject

Veda, Saṃhitā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018522

Manuscript No.

RE43206

Title Alternate Script

ऋग्वेदसंहिता

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

115

Folio Range of Text

1a - 115b

Lines per Side

9

Folios in Bundle

117

Width

5.5 cm

Length

36 cm

Bundle No.

RE43206

Miscellaneous Notes

This text deals with ṛgveda aṣtaka 3 - 4. There are two folios at the end which are not belongs to this text

Text Contents

1.Folio [1a - 53b].tṛtīyāṣṭaka.
2.Folio 1a - 8b.prathamodhyāya.
3.Folio 8b - 14b.dvitīyodhyāya.
4.Folio 14b - 21a.tṛtīyodhyāya.
5.Folio 21a - 27b.caturthodhyāya.
6.Folio 27b - 33b.pañcamodhyāya.
7.Folio 33b - 40a.ṣaṣṭhodhyāya.
8.Folio 40a - 47a.saptamodhyāya.
9.Folio 47a - 53b.aṣṭamodhyāya.
10.Folio [54a - 115b].caturthāṣṭaka.
11.Folio 54a - 60b.prathamodhyāya.
12.Folio 60b - 67b.dvitīyodhyāya.
13.Folio 67b - 75a.tṛtīyodhyāya.
14.Folio 75a - 83a.caturthodhyāya.
15.Folio 83a - 91b.pañcamodhyāya.
16.Folio 91b - 99b.ṣaṣṭhodhyāya.
17.Folio 99b - 108a.saptamodhyāya.
18.Folio 108a - 115b.aṣṭamodhyāya.
See more

Manuscript Beginning

Fol - 1a, l - 1; svasti। śrīgaṇeśāya namaḥ। san 1801 ne। oṃ śrīḥ। śrīgurubhyo namaḥ। hariḥ om। pra ya śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta vāṇīḥ। parikṣitā pitarā saṃ carete pra sarsrāte dīrghamāyuḥ prayakṣe। divakṣaso dhenvo vṛṣṇo aśvā devīra tasthau madhumadvahantīḥ। ṛtasya tvā sadasi kṣemayantaṃ paryekā carati vartaniṃ gauḥ ā sīmarohatsuyamā bhavantīḥ patiścikitvān rayivida rayīṇām।

Manuscript Ending

Fol - [115b], l - 1; pī vira yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā। ratha iva bṛhatī vibhvane kṛto pastutyā cikituṣā sarasvatī sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak। juṣasva naḥ sakhyā veśyā ca mā tvat kṣetraṇyaraṇāni ganma॥ iti śrīśākalya ṛksaṃhitāyāṃ caturthāṣṭke aṣṭamodhyāyaḥ। caturthāṣṭakaḥ samāptaḥ। oṃ śrī śrī śrī । sarvajīrtamvatsarasya kārttikaśuklāṣṭamyāṃ induvāsare sampūrṇam। yādṛśaṃ puṣtakandṛṣṭvā tādṛśaṃ likhitaṃ mayā। abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate। sītārāmaya sampūrṇam॥ śubhaṃ bhūyāt॥

Catalog Entry Status

Complete

Key

manuscripts_018522

Reuse

License

Cite as

Ṛgvedasaṁhitā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397241