Prayogadarpaṇa

Metadata

Bundle No.

RE43208

Type

Manuscrit

Subject

Smārta, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018524

Manuscript No.

RE43208

Title Alternate Script

प्रयोगदर्पण

Author of Text

Nārāyaṇabhaṭṭa

Author of Text Alternate Script

नारायणभट्ट

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

183

Folio Range of Text

1a - 185b

Lines per Side

11

Folios in Bundle

183

Missing Folios

67, 182

Width

5.1 cm

Length

34.5 cm

Bundle No.

RE43208

Miscellaneous Notes

The title of this text is prayogadarpaṇa which deals the prayogas from the smṛtis

Manuscript Beginning

Fol - 1a, l - 1; śrīgaṇādhipataye namaḥ। nirvighnamastu। śrīvedapuruṣāya namaḥ। śrīgurubhyo namaḥ। prātaḥ prahākarākārasodarodāravigrahā। pāśāṅkuśadharānityaṃ pātu māṃ bhuvaneśvarī॥1॥ natvā guhapatiṃ devaṃ mātaraṃ pitarantathā। aśvalāyanamāvāhyaṃ śaunākādimunīṃstathā॥ 2॥ pāyabhaṭṭasutaḥ śrīmānyajvā nārāyaṇassudhiḥ।prayogadarpaṇannāmagranthānkurve manoharam॥ 3॥ vidyante vividhā granthāḥ śrautasmārtaprabodhakāḥ। sūtratatvṛttibhāṣyāditadvyākhyāḥ kārikādayaḥ॥ 4॥

Manuscript Ending

Fol - 185b, l - 11; śrāvaṇasya ca nityatvāt kartavyaṃ nityakarma ca avaryo guruśiṣyo vā brahmacārī samārabhet। tithyakṣagrahapūjāṃ ca taddhomaṃ cābdikāni ca॥ śraddhā nityahomāñca brahmacārīkārayet। om। abdānuṣṭhāpūṇyarthaṃ gṛhasthai brahmacārībhiḥ varṣe varṣe tu kartavyaṃ vedopākaraṇa dvijaiḥ॥ oṃ śrīrāmacandrāya namaḥ॥ lekhaka ...॥

Catalog Entry Status

Complete

Key

manuscripts_018524

Reuse

License

Cite as

Prayogadarpaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397243