Prayogadarpaṇa
Metadata
Bundle No.
RE43208
Type
Manuscrit
Subject
Smārta, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018524

Manuscript No.
RE43208
Title Alternate Script
प्रयोगदर्पण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
183
Folio Range of Text
1a - 185b
Lines per Side
11
Folios in Bundle
183
Missing Folios
67, 182
Width
5.1 cm
Length
34.5 cm
Bundle No.
RE43208
Miscellaneous Notes
The title of this text is prayogadarpaṇa which deals the prayogas from the smṛtis
Manuscript Beginning
Fol - 1a, l - 1; śrīgaṇādhipataye namaḥ। nirvighnamastu। śrīvedapuruṣāya namaḥ। śrīgurubhyo namaḥ। prātaḥ prahākarākārasodarodāravigrahā। pāśāṅkuśadharānityaṃ pātu māṃ bhuvaneśvarī॥1॥ natvā guhapatiṃ devaṃ mātaraṃ pitarantathā। aśvalāyanamāvāhyaṃ śaunākādimunīṃstathā॥ 2॥ pāyabhaṭṭasutaḥ śrīmānyajvā nārāyaṇassudhiḥ।prayogadarpaṇannāmagranthānkurve manoharam॥ 3॥ vidyante vividhā granthāḥ śrautasmārtaprabodhakāḥ। sūtratatvṛttibhāṣyāditadvyākhyāḥ kārikādayaḥ॥ 4॥
Manuscript Ending
Fol - 185b, l - 11; śrāvaṇasya ca nityatvāt kartavyaṃ nityakarma ca avaryo guruśiṣyo vā brahmacārī samārabhet। tithyakṣagrahapūjāṃ ca taddhomaṃ cābdikāni ca॥ śraddhā nityahomāñca brahmacārīkārayet। om। abdānuṣṭhāpūṇyarthaṃ gṛhasthai brahmacārībhiḥ varṣe varṣe tu kartavyaṃ vedopākaraṇa dvijaiḥ॥ oṃ śrīrāmacandrāya namaḥ॥ lekhaka ...॥
Catalog Entry Status
Complete
Key
manuscripts_018524
Reuse
License
Cite as
Prayogadarpaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397243