Śrāddhaprayoga - Āśvalāyana
Metadata
Bundle No.
RE43213
Type
Manuscrit
Subject
Śrāddha, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018534

Manuscript No.
RE43213a
Title Alternate Script
श्राद्धप्रयोग - आश्वलायन
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
46
Folio Range of Text
1a - 46a
Lines per Side
10
Folios in Bundle
68
Width
4.7 cm
Length
16.9 cm
Bundle No.
RE43213
Other Texts in Bundle
Miscellaneous Notes
This bundle is divided with two different texts. One is āśvalayana-pūrvaprayoga and the other one is nītiśāstrasamuccaya
Manuscript Beginning
Fol - 1a, l - 1; svasti। atha śrāddhaprayogaḥ। śrāddhātpūrve rātrau śrāddhadine prataḥkāle vā brāhmaṇanivāsastanāngatvā nimantraṇayogyabrāhmaṇaṃ svayaṃ śiṣyaḥ putro vā nimantrāyat। śrāddhaṃ śvobhavitā tatra bhavannirnīyatān kṣaṇaḥ। tataḥ kartā upavītī bhutvā viśvodavārthaṃ malpavayasau dvau brahmaṇau nimantrya prācīnāvītī bhutvā॥
Manuscript Ending
Fol - 45b, l - 8; sāmavedo nitya sṛgviśuciḥ śuci vāsīsākṣaumī dāntī ca mīnagdhī rajani nayana śveto varṇo varṇenaṣa durāṇinti mātraḥ। atharvaṇa devastīkṣaśvaṃ saḥ kṛṣṇaḥ kṛṣṇaḥ kāmarūpīkṣaukarviśvevasāndhyā saviśvasṛjakalamūdhni gāvaḥ।spadāṃ tuṣṭḥ parastriyābhyāśceti saptaratnimātraḥ॥
Catalog Entry Status
Complete
Key
manuscripts_018534
Reuse
License
Cite as
Śrāddhaprayoga - Āśvalāyana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397253