Śivajñānavidyā
Metadata
Bundle No.
RE43328
Type
Manuscrit
Subject
Purāṇa
Language
Sanskrit
Creator
subharaayan son of Talaccervai Ve"nkataraayagurukal kumaaran
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018580

Manuscript No.
RE43328e
Title Alternate Script
शिवज्ञानविद्या
Uniform Title
Pañcākṣaramāhātma
Subject Description
Language
Script
Scribe
Subharāyan son of Talaccervai Veṅkatarāyagurukal kumāran
Place of Scribe
kaaveripaakkam
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
25
Folio Range of Text
[168a] - [192b]
Lines per Side
7
Folios in Bundle
267
Width
3.5 cm
Length
37 cm
Bundle No.
RE43328
Other Texts in Bundle
Miscellaneous Notes
This text deals with śivajñānavidyā. It seems that śivajñānavidyā and pañcākṣaramāhātma both are for one text title
Manuscript Beginning
Fol - [168a], l - 1; - ṛṣaya aucuḥ । kathaṃ pañcākṣaravidhiḥ prabhāvo vā kathaṃ vada । kamovātha mahābhāga śrotu kautūhalaṃ hi naḥ । sūta uvāca । purā rudreṇa devena devadevena śaṃbhūnā ॥
Manuscript Ending
Fols - [192a], l - 4; - evaṃ yaḥ pūjayennityaṃ prayatno bhakti saṃyutaḥ । śivaṃ pratyakṣamāpnoti śivasāyujyamāpnuyāt ॥ śloka 514 ॥ iti śrīśivajñānavidyāyāṃ pūjāprakaraṇannāma dvādaśodhyāyaḥ । śrīkāśīviśvanāthāya namaḥ । kāveripākkaṃ nlaiccervai veṅkaṭarāyagurukkal kumāran subrāyan svahasti [svahasta] likhitaṃ । śrīgurubhyo namaḥ । tridvekadaśabhis tridviraṃguḷinām anukramāt ṣaḍaṅgamudrā sāproktā sarvamantreṣu gopitā । iti rudrayāmaḷe । sūkṣme । sauramūlamantraṃ nādaṃva hi samopetaṃ dvitīyasvarasaṃyutaṃ tritīyasvarasaṃyuktaṃ nāntaṃ sauramuccāryya sauraṃ saṃpūjayet guruḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018580
Reuse
License
Cite as
Śivajñānavidyā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397299