Sakalāgamasaṅgraha - Vāsanārcanavidhi

Metadata

Bundle No.

RE43389

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

sinnasaami

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018711

Manuscript No.

RE43389a

Title Alternate Script

सकलागमसङ्ग्रह - वासनार्चनविधि

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Language

Script

Scribe

Śinnasāmi

Place of Scribe

accarupaakka.m

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

32

Folio Range of Text

1a - 32b

Lines per Side

6 - 7

Folios in Bundle

36

Width

2.5 cm

Length

31 cm

Bundle No.

RE43389

Other Texts in Bundle

Miscellaneous Notes

This text texts vāsanārcanavidhi belongs to sakalāgamasaṃgraha

Manuscript Beginning

Fol - 1a, l - 1; - ikṣusāgara madhyasthaṃ ratnadvipā nīvāsinām। mahāgaṇapatiṃ vande sarvakārya jayaṃ praram ॥ śivāya paramaśu[gu]rave namaḥ । vakṣye nityarcanam puṇyaṃ śubhadaṃ pāpanāśanam। mahāpātaka doṣaghnaṃ sarva yajña phalapradam ॥

Manuscript Ending

Fol - 32b, l - 1; - evaṃ krameṇa vidhivat yajanaṃ cottarā bhavet । haviṣyāntaṃ dayeddhimān dīpāntaṃ vāpi pūjayet ॥śrīmad aghoraśivācārya viracitāyāṃ sakalāgamasaṃgrahe vāsanārcanavidhi samāptaḥ ॥śrībālaśukāṃbikāyai namaḥ । accarupākakṃ subrāya gurukkaḷ kumāran śinnasāmi svasta[svahasta] līkhitam । svabhānu varṣaṃ pūraṭṭāsi mā 14 u likhita samṛddhiḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018711

Reuse

License

Cite as

Sakalāgamasaṅgraha - Vāsanārcanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397440