Jayādihoma
Metadata
Bundle No.
RE43390
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018715

Manuscript No.
RE43390c
Title Alternate Script
जयादिहोम
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
129a - 134b
Lines per Side
6 - 7
Folios in Bundle
73
Width
2.5 cm
Length
30.5 cm
Bundle No.
RE43390
Other Texts in Bundle
Miscellaneous Notes
This text deals with jayādihoma. This text contains mantra-s for fire rituals called Jayadi. The beginning portoin of Jayadi have been lost
Manuscript Beginning
Fol - 129a, l - 1; - ..ṣmin[asmin] kṣetresyāṃ māśiṣasyāṃ prodhāyāṃ asmin karma । asyadi bahutyāgu svāhā = divodhipataye sūryā idaṃ = candramā nakṣatrāṇām adhipatis samā vaḥ tvasmin brahaman asmin kṣatresyāṃ āśiṣasaṃ prodhāya asmin karman asyādevahutyāgu svāhā =
Manuscript Ending
Fol - 134b, l - 1; - homarakṣāṃ gṛhitvā mantrahinaṃ kriyāhinaṃ bhaktihinaṃ mahesvaraḥ । yat pūjitaṃ mayā deva paripurṇaṃ tatastute prāyaścittā nyaśeṣāni tapaḥ karmātrayānivai yaniśeṣāṃ aśeṣāṇāṃ śivan smaraṇaṃ padaṃ = devarakṣārthaṃ yajñeśvara pritirastu = śrīgurubhyo namaḥ । jayādihomaṃ saṃpūrṇaṃ = bālātripurasundarī sahāyam । śubhamastu ॥
Catalog Entry Status
Complete
Key
manuscripts_018715
Reuse
License
Cite as
Jayādihoma,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397444