Gaurikalānyāsa

Metadata

Bundle No.

RE43391

Type

Manuscrit

Subject

Nyāsa, Mantra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018717

Manuscript No.

RE43391b

Title Alternate Script

गौरिकलान्यास

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

1

Folio Range of Text

169a - b

Lines per Side

6

Folios in Bundle

54

Width

2.5 cm

Length

31 cm

Bundle No.

RE43391

Miscellaneous Notes

The text deals with gaurikalānyāsa briefly. This nyāsa ment for bāhya śuci

Manuscript Beginning

Fol -169a l - 1; - gaurikalānyāsaṃ = oṃ hriṃ murddhnau । oṃ hriṃ tārāyai namaḥ vattre = oṃ hriṃ vidyāyai namaḥ hṛdaya = oṃ hriṃ adyai namaḥ gale = oṃ hriṃ śraddhāyai namaḥ vāmabahu = jarāyai namaḥ dakṣiṇabahu = oṃ hriṃ medhāyai namaḥ ॥

Manuscript Ending

Fol - 169b, l - 2; - oṃ hriṃ īśānye namaḥ dakṣiṇapāde = oṃ hriṃ dhānyai namaḥ vāmahaste = oṃ hriṃ māyāyai namaḥ dakṣiṇahaste = oṃ hriṃ mustai namaḥ vāmastane = oṃ hriṃ dutyai namaḥ dakṣiṇastane = oṃ hriṃ sadyaiya namaḥ - oṃ hriṃ ādyai namaḥ ॥ iti sadyojātakalāsṭakau vinyasya - evaṃ gaurikalānyāsaṃ samāptaḥ ॥ śrīgurubhyo namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018717

Reuse

License

Cite as

Gaurikalānyāsa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397446