Gaurikalānyāsa
Metadata
Bundle No.
RE43391
Type
Manuscrit
Subject
Nyāsa, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018717

Manuscript No.
RE43391b
Title Alternate Script
गौरिकलान्यास
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
1
Folio Range of Text
169a - b
Lines per Side
6
Folios in Bundle
54
Width
2.5 cm
Length
31 cm
Bundle No.
RE43391
Other Texts in Bundle
Miscellaneous Notes
The text deals with gaurikalānyāsa briefly. This nyāsa ment for bāhya śuci
Manuscript Beginning
Fol -169a l - 1; - gaurikalānyāsaṃ = oṃ hriṃ murddhnau । oṃ hriṃ tārāyai namaḥ vattre = oṃ hriṃ vidyāyai namaḥ hṛdaya = oṃ hriṃ adyai namaḥ gale = oṃ hriṃ śraddhāyai namaḥ vāmabahu = jarāyai namaḥ dakṣiṇabahu = oṃ hriṃ medhāyai namaḥ ॥
Manuscript Ending
Fol - 169b, l - 2; - oṃ hriṃ īśānye namaḥ dakṣiṇapāde = oṃ hriṃ dhānyai namaḥ vāmahaste = oṃ hriṃ māyāyai namaḥ dakṣiṇahaste = oṃ hriṃ mustai namaḥ vāmastane = oṃ hriṃ dutyai namaḥ dakṣiṇastane = oṃ hriṃ sadyaiya namaḥ - oṃ hriṃ ādyai namaḥ ॥ iti sadyojātakalāsṭakau vinyasya - evaṃ gaurikalānyāsaṃ samāptaḥ ॥ śrīgurubhyo namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018717
Reuse
License
Cite as
Gaurikalānyāsa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397446