[Śrāddhabhojanakāle Japyamantra]
Metadata
Bundle No.
RE43419
Type
Manuscrit
Subject
Bhojanakāle Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018788

Manuscript No.
RE43419b
Title Alternate Script
[श्राद्धभोजनकाले जप्यमन्त्र]
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
3
Folio Range of Text
2a - 4a
Lines per Side
6
Folios in Bundle
4
Width
2.5 cm
Length
36 cm
Bundle No.
RE43419
Other Texts in Bundle
Miscellaneous Notes
This text deals with śrāddhabhojanakāle mantra
Manuscript Beginning
Fol - 2a, l - 1; ābrahman brāhmaṇo brahmavarcasi jāyatāmasmin rāṣṭre rājanya iṣavyaś śūro mahāratho jāyataṃ dogdhrī dhenurvondhānandhvānāśussaptiḥ puraddhriṃ ryoṣājiṣṇūraye ṣṭhāssībhoyoyu vāsya yajamānasya vīrojāyatāṃ ॥
Manuscript Ending
Fol - 4a, l - 3; oṃ madhuvātā ṛtāyate । madhukṣaranti sindhavaḥ maddhvīrnnassaṃtoṣadhiḥ । madhunaktamutoṣasi । madhuman pārthīvagṃ rajaḥ । madhudyau rastunaḥ pitā । madhumanno vanaspatiḥ । madhumāgṃ astusūryaḥ maddhvīrgāvo bhavantunaḥ । oṃ madhu madhuḥ । hariḥ oṃ । =
Catalog Entry Status
Complete
Key
manuscripts_018788
Reuse
License
Cite as
[Śrāddhabhojanakāle Japyamantra],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397517