Harivaṁśapurāṇa
Metadata
Bundle No.
RE43440
Type
Manuscrit
Subject
Purāṇa
Language
Sanskrit
Creator
raama"sarmaa
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018909

Manuscript No.
RE43440a
Title Alternate Script
हरिवंशपुराण
Subject Description
Language
Script
Scribe
Rāmaśarmā
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
Complete
Folios in Text
324
Folio Range of Text
1a - 318a
No. of Divisions in Text
343
Title of Divisions in Text
adhyāya
Lines per Side
12 - 16
Folios in Bundle
419
Width
5.5 cm
Length
36 cm
Bundle No.
RE43440
Other Texts in Bundle
Miscellaneous Notes
Fol 154A, 219A, 304A, 313A 322A 346A are extra fols
Manuscript Beginning
Fol - 1a, l - 1; śuklāmbaradharaṃ viṣṇuṃ śaśivarṇañ caturbhujaṃ । prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ॥ dorbhiryuktā caturbhis phaṭikamaṇimayim akṣamālāndadhānā hastenaikena padmaṃ sitam api ca śuktaṃ pustakañ cāpareṇa ॥
Manuscript Ending
Fol - 318a, l - 1; janamejayastu rājaṣirviṣṇubhakti samudvahan । sasāsa [?] ca nṛpo rājārājyan nihatakaṇṭakaṃ । iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ vaiyāsikyām āśca[rya]parvaṇikhileṣu harivaṃśe pāraṇiye pāraṇavidhin nāma tricatvāriṃśattriśatatamodhyāyaḥ । harivaṃśas samāptaḥ । hariḥ oṃ । śubhamastu । śrīnivāsa gurave namaḥ । śrīvedavyāsāya namaḥ । abadhaṃ vā subabhaṃ vā mama doṣo navidyate । yādṛśaṃ pustakan dṛṣṭan [dṛṣṭvā] tādṛśaṃ likhitan mayā । bindudulyapi visarga vīthikā śraṅgaparbhaktipada bheda duṣaṇaṃ hastevagajam adhipurvakaṃ kṣantumarhata samīkṣya sajjanaḥ । rukmaṇi styabhāmāsameta śrīkṛṣṇārppaṇamastu । hariḥ oṃ । śrīnivāsārpaṇamastu । śrīrāmārpaṇamastu । karakṛtam aparādhaṃ kṣantum arhanti santaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018909
Reuse
License
Cite as
Harivaṁśapurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397638