Calaliṅgapratiṣṭhā
Metadata
Bundle No.
RE43442
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018931

Manuscript No.
RE43442b
Title Alternate Script
चललिङ्गप्रतिष्ठा
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
Complete
Folios in Text
46
Folio Range of Text
132a - 176Ab
Lines per Side
6 - 8
Folios in Bundle
309
Width
3 cm
Length
36 cm
Bundle No.
RE43442
Other Texts in Bundle
Text Contents
1.Folio 132a.adhikāranirupaṇam.
2.Folio 135a - 136b.kāryanirṇayam.
3.Folio 136b.maṇḍapapūjā.
4.Folio 152a.sthālipākam.
5.Folio 176Aa.prāṇapratiṣṭhāliṅgajīvanyāsaṃ.
See more
Manuscript Beginning
Fol - 132a, l - 1; vātāpinam mahādevam ṣaṇmukhañ ca gurūnpī .. ṣṭvābhipreta [?] siddhyartham pratiṣṭhāvidhir uccyate । kāmikādyāgameṣu adhikāranirupaṇavidhir ucyate । tadyathā suprabhede brahmaṇā kṣatriyā vaiśyā śudrāś śuddhakulotbhavaḥ । ācāryāste tu vijñeyā nanyeṣān tu kadācana ॥
Manuscript Ending
Fol - 176b, l - 5; karttāraś ca tathātmānam ihamutra vināśayet । tasmāt sarvaprayatnena vidhivat kārayet । karttākāra dinā.. ca vatato. yati parākanatim [?] iti śrīmat kamalālayapura nivāsi candraśekhara bhaṭṭāraka śiṣyatannāmadhāriṇā aghoradeśikena kṛyamāṇaṃ rītim avalam[bya] asya pratiṣṭhāvidhiḥ kṛtaḥ । calaliṅga pratiṣṭhāvidhiḥ samāptaḥ । hariḥ oṃ । stambhākāran jagat madhye kṛdyanta brahmā viṣṇukau । stambhamadhye śivaṃproktaṃ hariṇā para .. hastakam ॥ abhayaṃ khaṭvāṅga saṃyuktaṃ liṅgamadhye svaraṃ param । oṃ hāṃ hauṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ sassohaṃ namaś śivāya । hrāṃ hrīṃ hroṃ rudrasya prāṇastita rudrasya pātmanā । cakṣu śrotra jihvā ghrāṇa uhastita sutañ ciranniṣṭan tu svāhā । liṅgattaittoṭṭu japikka 1224ānāluṃ jepikkkkavum । oṃ hāṃ hauṃ yāṃ raṃ laṃ paṃ saṃ ṣaṃ saṃ haṃ laṃ sassohaṃ amuṣya prāṇa sarvaidriyāṇāṃ vāk mana śrotra cakṣu jihvā āghrāṇam hihaliṅgaṃ jīvaṃ diṣṭanti svāha । oṃ namo rūpe śrīṃ dhiṃ laṃ śrīṃ saḥ 7 ṇañca ācāhanam ātmārtha śivaliṅgapratiṣṭhai prāṇapratiṣṭhai liṅgajīvanyāsam samāptaḥ । śubhamastu ॥
Catalog Entry Status
Complete
Key
manuscripts_018931
Reuse
License
Cite as
Calaliṅgapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397660