Viṣṇusahasranāmāvali

Metadata

Bundle No.

RE43444

Type

Manuscrit

Subject

Nāmāvali, Viṣṇu

Language

Sanskrit

Creator

ve"nka.taacaari

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018944

Manuscript No.

RE43444a

Title Alternate Script

विष्णुसहस्रनामावलि

Subject Description

Language

Script

Scribe

Veṅkaṭācāri

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Complete

Folios in Text

44

Folio Range of Text

1a - 44b

Lines per Side

5 - 6

Folios in Bundle

81

Width

3.5 cm

Length

16.5 cm

Bundle No.

RE43444

Manuscript Beginning

Fol - 1, col - 1; keśavāya namaḥ । nārāyaṇāya namaḥ । mādhavāya namaḥ । govindāya namaḥ । viṣṇave namaḥ । madhusūdanāya namaḥ । trivikramāya namaḥ । vāmanāya namaḥ ।

Manuscript Ending

Fol - 44a, col - 1; śārggadhanvine namaḥ । gadādharāya namaḥ । rathāṅgapāṇaye namaḥ । akṣobhyāya namaḥ । sarvapraharaṇāyudhāya namaḥ । śrīsarvapraharaṇāyudho nama iti । sahasranāmārcanai eḍu - 44 hariḥ । oṃśrīmatevedānta ... ve namaḥ । śrīkṛṣṇāya namaḥ । vanamālīgalīśaṅgi śaṃkhī cakrī ca nandaki । śrīmānnārāyaṇoviṣṇuvāsudevobhirakṣatu । 'srīvāsudevobhirakṣato nama iti । hariḥ । inda sahasranāmārcanai eḍidinadu vilambi samvatsaraṃ āḍimāsaṃ veṃkaṭāri [veṅkaṭācāri] eḍudunadu ॥

Catalog Entry Status

Complete

Key

manuscripts_018944

Reuse

License

Cite as

Viṣṇusahasranāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397673