Sarasvatīsahasranāmastotra
Metadata
Bundle No.
RE43457
Type
Manuscrit
Subject
Sarasvatī, Sahasranāma, Stotra
Language
Sanskrit
Creator
sundare"san
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019001

Manuscript No.
RE43457a
Title Alternate Script
सरस्वतीसहस्रनामस्तोत्र
Subject Description
Language
Script
Scribe
Sundareśan
Place of Scribe
pu"nkaavur
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
16
Folio Range of Text
1a - 16a
Lines per Side
5 - 6
Folios in Bundle
51
Width
2.5 cm
Length
31.5 cm
Bundle No.
RE43457
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, col - 1; śrīsarasvatīsahasranāmastotra prārambhaḥ । oṃ śrīmahāsarasvatyai namaḥ । śrīnārada uvāca - bhagavan parameśvara sarvalokaikanāyaka । kathaṃ sarasvatī sākṣāt prasanna parameṣṭitaḥ ॥ 1 ॥ kathaṃ devyā mahāvaṇyā satatat prapadurkhabhaṃ । etanmevadatatvena mahāyogīśvara prabho ॥ 2 ॥
Manuscript Ending
Fol - 15b, l - 2; yogīvandyā yogīmātā yogīśaphaladāyinī । śrīrāmā iti nāmnāṃ sarasvatyasahasrase। mudīritaṃ mantrātmakaṃ mahāgopyaṃ mahāsārasvatapradaṃ। yaḥ paṭhet śruṇuyāt bhaktyā trikālaṃ sādhakaḥ pumān। sarvavidyānidhis sākṣāt sa eva bhavati dhṛvaṃ । labhate saṃpadān sarvā sarvaiśvarya samanvitaṃ । mūkopi sarvavidyāsu caturmukha dvāvaraḥ bhutvā। prāpnoti sānnidhyaṃ ante yā tu munīśvaraḥ। sarvamantramayaṃ sarvavidyārūpa phalapradaṃ। mahākavitvadaṃ puṃsāṃ mahāsiddhiṃ pradāyakaṃ। kasmai citta pradātavyaṃ prāṇaiḥ kaṇṭha gatair api। mahārahasyaṃ satataṃ vāṇīnāmasahasrakaṃ ॥ 160 ॥ susiddham asmadādināṃ stotraṃ te samudīritaṃ । - śrīmahāsarasvatī caraṇāravindyābhyān namaḥ । hariḥ oṃ । iti śrīsarasvatī sahasranāma stotraṃ saṃpūrṇaṃ । hariḥ oṃ śubhamastu ॥
Catalog Entry Status
Complete
Key
manuscripts_019001
Reuse
License
Cite as
Sarasvatīsahasranāmastotra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397730