Śāradānavottaraśatādhikasahasranāmastotra
Metadata
Bundle No.
RE43460
Type
Manuscrit
Subject
Stotra
Language
Sanskrit
Creator
sundare"san
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019006

Manuscript No.
RE43460a
Title Alternate Script
शारदानवोत्तरशताधिकसहस्रनामस्तोत्र
Subject Description
Language
Script
Scribe
Sundareśan
Place of Scribe
pu"nkaavur
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
20
Folio Range of Text
1a - 20b
Lines per Side
5
Folios in Bundle
57
Width
2.5 cm
Length
32.5 cm
Bundle No.
RE43460
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; śrīgeṇeśāya namaḥ । śrīsarasvatīnavottara 'satādhikasahasranāma mūla prāraṃbhaḥ । oṃ śrīmahāsarasvatyai namaḥ । oṃ 'srīśāradāmbikāyai namaḥ । oṃ aiṃ naumitāṃ parameśānīṃ vedyāṃ bāgrūpadhāriṇīṃ yat stava snātavag brahmā vasiṣṭhādi na pāṭhayat । 1 ।
Manuscript Ending
Fol - 19b, l - 1; sarvāparādha kṣamiṇī hīnadīna gatipradā gītageyā gotrasukhā gaganāṃ gaṇacāriṇī ।166। oṃ aiṃ sarasvatyai namaḥ hariḥ oṃ । iti śrīśāradādevyāstavanaṃ kṣiprasiddhidaṃ nāmāniha sahasraṃhi navottara śatottaraṃ । 1 । paṭhanīyaṃ prayatnena satsādhaka susiddhidaṃ । ekakālaṃ dvikālaṃ vā trikālaṃ vāpi yaḥ paṭhet । 2 । tadāsyasthā bhavet sādhvī caturvak padadāyini । paravāṇi ca paśyantī madhyamavai kharīramā । 3 । nāmarūpātmakaṃ viśvaṃ vācā nakṣyuditaṃ ca yat । bhogyaṃ jñeyaṃ ca yat proktaṃ tad vākkityeti niścayaḥ । 4 । vāg yajñena stutā devī mukhyānanda pradāyinī । umā sarasvatī lakṣmiḥ praṇavāntar gatāsvayaṃ । 5 । stotra stavana rūpeyaṃ stavyāpi yaṃ pravartate । vācāstutaṃ smṛtaṃ śāntam ekākṣaram ayaṃ svayaṃ । 6 । ajñāntar gatamapyetadajñātvājño na saṃśayaḥ saṃśayatyā gato baddhahyāśayā bādhataḥ śubhaṃ । 7 । oṃ aiṃ iti śrīkratu viracitaṃ śrīsarasvatīnavottaraśatādhika sahasranāmastotraṃ saṃpūrṇaṃ । śrīśāradāmbikārpaṇamastu । śubhaṃ bhavatu । śrīkāśīviśveśvarastuṣyatu । śrīsītārāmaḥ prasidatu tārāyaṃ trālaye vārāṇasyāṃ । kalyabdaḥ 5003 cupakirat varu. mārakali mā. 27 stiravāram śuklapakṣam, dvādaśī rohiṇi kumaya śubhadinaṃ pūṅkāvūr ta. pañcuvaiyyākumāran sundareśan svahasta likhitaṃ oṃ aiṃ hrīṃ śrīṃ mahākāli mahālakṣmī, mahāvidyāsarasvatī sahāyaṃ । śrītripurāmbikāyai namaḥ । 'srībhavānidāsan sundareśan । =
Catalog Entry Status
Complete
Key
manuscripts_019006
Reuse
License
Cite as
Śāradānavottaraśatādhikasahasranāmastotra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397735