Śāradānavottaraśatādhikasahasranāmastotra

Metadata

Bundle No.

RE43460

Type

Manuscrit

Subject

Stotra

Language

Sanskrit

Creator

sundare"san

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019006

Manuscript No.

RE43460a

Title Alternate Script

शारदानवोत्तरशताधिकसहस्रनामस्तोत्र

Author of Text

Śrīkratu

Author of Text Alternate Script

श्रीक्रतु

Subject Description

Language

Script

Scribe

Sundareśan

Place of Scribe

pu"nkaavur

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

20

Folio Range of Text

1a - 20b

Lines per Side

5

Folios in Bundle

57

Width

2.5 cm

Length

32.5 cm

Bundle No.

RE43460

Manuscript Beginning

Fol - 1a, l - 1; śrīgeṇeśāya namaḥ । śrīsarasvatīnavottara 'satādhikasahasranāma mūla prāraṃbhaḥ । oṃ śrīmahāsarasvatyai namaḥ । oṃ 'srīśāradāmbikāyai namaḥ । oṃ aiṃ naumitāṃ parameśānīṃ vedyāṃ bāgrūpadhāriṇīṃ yat stava snātavag brahmā vasiṣṭhādi na pāṭhayat । 1 ।

Manuscript Ending

Fol - 19b, l - 1; sarvāparādha kṣamiṇī hīnadīna gatipradā gītageyā gotrasukhā gaganāṃ gaṇacāriṇī ।166। oṃ aiṃ sarasvatyai namaḥ hariḥ oṃ । iti śrīśāradādevyāstavanaṃ kṣiprasiddhidaṃ nāmāniha sahasraṃhi navottara śatottaraṃ । 1 । paṭhanīyaṃ prayatnena satsādhaka susiddhidaṃ । ekakālaṃ dvikālaṃ vā trikālaṃ vāpi yaḥ paṭhet । 2 । tadāsyasthā bhavet sādhvī caturvak padadāyini । paravāṇi ca paśyantī madhyamavai kharīramā । 3 । nāmarūpātmakaṃ viśvaṃ vācā nakṣyuditaṃ ca yat । bhogyaṃ jñeyaṃ ca yat proktaṃ tad vākkityeti niścayaḥ । 4 । vāg yajñena stutā devī mukhyānanda pradāyinī । umā sarasvatī lakṣmiḥ praṇavāntar gatāsvayaṃ । 5 । stotra stavana rūpeyaṃ stavyāpi yaṃ pravartate । vācāstutaṃ smṛtaṃ śāntam ekākṣaram ayaṃ svayaṃ । 6 । ajñāntar gatamapyetadajñātvājño na saṃśayaḥ saṃśayatyā gato baddhahyāśayā bādhataḥ śubhaṃ । 7 । oṃ aiṃ iti śrīkratu viracitaṃ śrīsarasvatīnavottaraśatādhika sahasranāmastotraṃ saṃpūrṇaṃ । śrīśāradāmbikārpaṇamastu । śubhaṃ bhavatu । śrīkāśīviśveśvarastuṣyatu । śrīsītārāmaḥ prasidatu tārāyaṃ trālaye vārāṇasyāṃ । kalyabdaḥ 5003 cupakirat varu. mārakali mā. 27 stiravāram śuklapakṣam, dvādaśī rohiṇi kumaya śubhadinaṃ pūṅkāvūr ta. pañcuvaiyyākumāran sundareśan svahasta likhitaṃ oṃ aiṃ hrīṃ śrīṃ mahākāli mahālakṣmī, mahāvidyāsarasvatī sahāyaṃ । śrītripurāmbikāyai namaḥ । 'srībhavānidāsan sundareśan । =

Catalog Entry Status

Complete

Key

manuscripts_019006

Reuse

License

Cite as

Śāradānavottaraśatādhikasahasranāmastotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397735