Rāmāyaṇa - Sundarakāṇḍadīpikā

Metadata

Bundle No.

RE43463

Type

Manuscrit

Subject

Kāvya, Epic, Rāmāyaṇa, Kathā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019009

Manuscript No.

RE43463

Title Alternate Script

रामायण - सुन्दरकाण्डदीपिका

Author of Text

Vaidyanāthadīkṣita

Author of Text Alternate Script

वैद्यनाथदीक्षित

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

62

Folio Range of Text

1a - 62b

No. of Divisions in Text

68

Title of Divisions in Text

sarga

Lines per Side

13 - 20

Folios in Bundle

62

Width

5 cm

Length

21.5 cm

Bundle No.

RE43463

Manuscript Beginning

Fol - 1a, l - 1; tata ityādi rāvaṇena hṛtāyās sītāyāḥ padmavasthā na sthalam anveṣṭuṃ cāraṇā carite cāraṇaiḥ kṛta sañcāre padhi ākāśamārge gantum iti śeṣaḥ iyeṣa aicchat duṣkaram iti niṣprati (?) dvandvaṃ sahāyāntara rahitaṃ ॥

Manuscript Ending

Fol - 62a, l - 14; tato mayā iti tava śokena tathāpīmātāpi vākbhiḥ prasāditā ata eva adina bhāṣiṇi bhutvā mama śāntiṃ svasyaryanam uvāca । iti vaidyanāthadīkṣita viracitāyāṃ śrīmad rāmāyaṇadīpikāyāṃ śrīmat sundarakāṇḍe aṣṭaṣaṣṭhitamas sargaḥ । śubhamastu । hariḥ oṃ avighnamastu । śrībhūvarāhaparabrahmaṇe namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_019009

Reuse

License

Cite as

Rāmāyaṇa - Sundarakāṇḍadīpikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397738