Vighneśvarasaṅkṣepapūjā

Metadata

Bundle No.

RE43464

Type

Manuscrit

Subject

Vighneśvara, Pūjā

Language

Sanskrit

Creator

kannike"svaragurukka.l

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019013

Manuscript No.

RE43464d

Title Alternate Script

विघ्नेश्वरसङ्क्षेपपूजा

Subject Description

Language

Script

Scribe

Kannikeśvaragurukkaḷ

Place of Scribe

kuttampaakam

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

32a - 35b

Lines per Side

8

Folios in Bundle

96

Width

3 cm

Length

38 cm

Bundle No.

RE43464

Manuscript Beginning

Fol - 32a, col - 1; piṭhasyādhobhāga madhyataḥ । ataḥ kūrmaśilāsināṃ kṣīrodasitavigrahāṃ maulaubijāṃ kurākārāṃ varadām abhayapradāṃ । pāśāṃkuśadharāṃ śaktiṃ kriyāmādhāra rūpiṇim ॥

Manuscript Ending

Fol - 35b, col - 1; daṇḍāya namaḥ । kuthārāya namaḥ । musalāya namaḥ । khaṭgāya namaḥ । iti saṃpūjya yeleṣāṃ namaskāra mudrāṃ pradṛśya vijñāpya naivedya dhupadipādibhis santoṣya japaṃ vidhāya samarppya kuṇdantikaṃ vrajeyuḥ । śubhamastu - saumya varu. cittirai mā. 27 somavāraṃ paurṇami yinda śubhadinattiḷ kuttampākkam kannikeśvaragurukaḷ pustakaṃ yeluti nirañcutu । śubhamastu । śrīparvatavardhanyai namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_019013

Reuse

License

Cite as

Vighneśvarasaṅkṣepapūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397742