Rāmāyaṇa
Metadata
Bundle No.
RE43478
Type
Manuscrit
Subject
Kāvya, Epic, Rāmāyaṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019041

Manuscript No.
RE43478
Title Alternate Script
रामायण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
Complete
Folios in Text
344
Folio Range of Text
1a - 348b
Lines per Side
9 - 11
Folios in Bundle
345
Missing Folios
290, 294, 332, 333
Width
3 cm
Length
38.5 cm
Bundle No.
RE43478
Miscellaneous Notes
This text deals with Rāmāyaṇa completely. Some of the dhyāna śloka-s are missing at the end. Total 373 sarga's are there in the four different kāṇḍa's like kiṣkindhā, sundara, yuddha and uttara
Text Contents
1.Folio 1a - 68a.kiṣkindhākāṇḍa [67 sarga].
2.Folio 68a - 135b.sundarakāṇḍa [68 sarga].
3.Folio 136a - 269b.yuddhakāṇḍa [131 sarga].
4.Folio 270a - 348b.uttarakāṇḍa [107 sarga].
See more
Manuscript Beginning
Fol - 1a, l - 1; śuklāmbaradharaṃ viṣṇuṃ śaśivarṇañ caturbhujam । prasannavadanandhyāyet sarvavighnopaśāntaye । kujantaṃ rāmarāmeti madhuram madhurākṣaraṃ । ārūhya kavitā śākhāṃ vande vālmīkīkokilam । vālmīkermuni sihmasya kavitā vanacāriṇaḥ । śruṇvan rāmakathānādaṃ konāyāti parāṃ gatim ॥
Manuscript Ending
Fol - 348b, l - 8; abhiṣicya tu tau vīrau prasthāpya svepure tadā । dūtān samproṣayāmāsa śatrughnāya mahātmane ॥ iti śrīmad uttararāmāyaṇe saptādikaśatatamas [saptādhikaśatatamas] sargaḥ । śrīrāmāya namaḥ । te dutā rāmavākyena coditā laghuvikramāḥ । prajagmur madhurā śīgraṃ catrurvāsaṃ na cādhvani । tatra tribhirahorātraiḥ samprāpya madhurāmatha । śatrughnāya yathā vṛttam ācakhyuḥ sarvameva tat । lakmaṇasya [lakhmaṇasya] parityāgaṃ pratijñā rāghavasya ca । putrayo ... ॥
Catalog Entry Status
Complete
Key
manuscripts_019041
Reuse
License
Cite as
Rāmāyaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397770