Rāmāyaṇa

Metadata

Bundle No.

RE43478

Type

Manuscrit

Subject

Kāvya, Epic, Rāmāyaṇa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019041

Manuscript No.

RE43478

Title Alternate Script

रामायण

Author of Text

Vālmīki

Author of Text Alternate Script

वाल्मीकि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Complete

Folios in Text

344

Folio Range of Text

1a - 348b

Lines per Side

9 - 11

Folios in Bundle

345

Missing Folios

290, 294, 332, 333

Width

3 cm

Length

38.5 cm

Bundle No.

RE43478

Miscellaneous Notes

This text deals with Rāmāyaṇa completely. Some of the dhyāna śloka-s are missing at the end. Total 373 sarga's are there in the four different kāṇḍa's like kiṣkindhā, sundara, yuddha and uttara

Text Contents

1.Folio 1a - 68a.kiṣkindhākāṇḍa [67 sarga].
2.Folio 68a - 135b.sundarakāṇḍa [68 sarga].
3.Folio 136a - 269b.yuddhakāṇḍa [131 sarga].
4.Folio 270a - 348b.uttarakāṇḍa [107 sarga].
See more

Manuscript Beginning

Fol - 1a, l - 1; śuklāmbaradharaṃ viṣṇuṃ śaśivarṇañ caturbhujam । prasannavadanandhyāyet sarvavighnopaśāntaye । kujantaṃ rāmarāmeti madhuram madhurākṣaraṃ । ārūhya kavitā śākhāṃ vande vālmīkīkokilam । vālmīkermuni sihmasya kavitā vanacāriṇaḥ । śruṇvan rāmakathānādaṃ konāyāti parāṃ gatim ॥

Manuscript Ending

Fol - 348b, l - 8; abhiṣicya tu tau vīrau prasthāpya svepure tadā । dūtān samproṣayāmāsa śatrughnāya mahātmane ॥ iti śrīmad uttararāmāyaṇe saptādikaśatatamas [saptādhikaśatatamas] sargaḥ । śrīrāmāya namaḥ । te dutā rāmavākyena coditā laghuvikramāḥ । prajagmur madhurā śīgraṃ catrurvāsaṃ na cādhvani । tatra tribhirahorātraiḥ samprāpya madhurāmatha । śatrughnāya yathā vṛttam ācakhyuḥ sarvameva tat । lakmaṇasya [lakhmaṇasya] parityāgaṃ pratijñā rāghavasya ca । putrayo ... ॥

Catalog Entry Status

Complete

Key

manuscripts_019041

Reuse

License

Cite as

Rāmāyaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397770